पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४७१

पुटमेतत् सुपुष्टितम्
४६३
दक्षिणामूर्तिस्तोत्रम्

कलापम् । उपासने केचन योगिनस्त्वामुपात्तना- दानुभवप्रमोदम् ॥ ११

 उपासते यं मुनयश्शुकाद्या निराशिषो निर्ममता- धिवासाः । तं दक्षिणामूर्तितनुं महेशमुपास्महे मोह- महार्तिशान्त्यै ॥ १२

 कान्त्या निन्दितकुन्दकन्दळवपुर्न्यग्रोधमूले वसन् कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन् वीक्षितैः । मोहध्वान्तविभेदनं विरचयत् बोधेन तत्तादृशा देव- स्तत्वमसीति बोघयतु मां मुद्रावता पाणिना ॥ १३

 अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः । अबोधमुद्रै रनपास्तनिद्रै रपूरकामै रमरैरलं नः ॥ दैवतानि कति सन्ति नावनौ नैव तानि मनसो मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभि- मुखमेव दैवतम् ॥ १५

 मुदिताय मुग्धशशिनावतंसिने भसितावलेपरम-