पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४७४

पुटमेतत् सुपुष्टितम्
४६६
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

 विश्वैकवन्द्याय कळाधराय समस्तलोकैकसमाश्र- याय । कुठारपाशाङ्कुशपालिने च श्री ... ॥ ७

 शर्वाय सर्वप्रियकारणाय पिनाकिने बाणधराय तुभ्यम् । गौरीप्रियायाखिलपालकाय श्री ... ॥ ८ इति स्तुत्वा महादेवं प्रणम्य च पुनः पुनः । निदध्यू ऋषयस्तत्र सुराः पद्मभुवादयः ।। ९

इति श्रीस्कान्दपुराणे श्रीगरळपुरीनाथमाहात्म्ये
श्री नीलकण्ठनमश्शिवायाष्टकम् ॥