पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४७५

पुटमेतत् सुपुष्टितम्

॥ शिवापदानदण्डकस्तोत्रम् ॥

 शैलादिकृतनिषेवण कैलासशिखरभूषण तत्वार्थं गोचरचन्द्रार्धशेखर शापायुधकुलार्थ्यस्मित्तापाङ्ग को- पारुणकटाक्षभस्मितानङ्ग सस्मितापाङ्ग ऊरीकृत- विभूतिदिव्याङ्गराग गौरीपरिगृहीतसव्याङ्गभाग अ- ङ्गानुषङ्गपावितनरास्थिदेश गङ्गातरङ्गभासितजटाप्रदेश वन्दनाभिरताखण्डलस्यन्दनायितभूमण्डल आश्रित- दासतापसकदम्ब चक्रीकृतार्कशीतकरबिम्ब आहत- पुराणवेतण्ड स्वीकृतसुमेरुकोदण्ड खर्वीकृतासुर मदानुपूर्वीविकास दर्वीकरेश्वर गृहीतमौर्वीविलास वीणामुनीन्द्रख्यापितगरिम पौरुषबाणाधिकार स्था- पितपरमपूरुष अनिलाशनविहितनैपथ्यकमलासन- विहितसारथ्य विश्वाधिकत्वपरिकलितोपलम्भ अश्वा- यिताद्यवचोगुम्भ कुन्दस्मयहर कान्तिप्रकर मन्द- स्मितलवशान्तत्रिपुर नादबिन्दुकलाभिज्ञास्पद भूरि-