पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४८४

पुटमेतत् सुपुष्टितम्
४७६
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

निरञ्जनः परंज्योति स्सच्चिदानन्दविग्रहः ।
मायाशबररूपाढ्य श्शिवएव गतिर्मम ॥ १६
लिङ्गरूपो दशभुजश्चोग्रःपशुपतिर्भवः ।
कामेश्वरो जगद्रक्षश्शिवएव गतिर्मम ॥ १७
कल्याणसुन्दराकारः कामितार्थवरप्रदः ।
हालास्यलीलालोलश्च शिवएव गतिर्मम ॥ १८
मृत्युञ्जयो महारौद्रस्सोमस्स्कन्दो महेश्वरः ।
बाणासुरपरित्राता शिवएव गतिर्मम ॥ १९
जलन्धरशिरश्छेत्ता नागालङ्कारभूषितः ।
गजचर्माम्बरधरश्शिवएव गतिर्मम ॥ २०
भवरोगहर: पूज्यो भयकृद्भयनाशनः ।
दक्षिणामूर्ति रूपाढ्य श्शिवएव गतिर्मम ॥ २१
सन्ध्यानटो हरो रद्रो भस्मासुरवरप्रदः ।
पिनाकभृन्मन्मथारिश्शिवएव गतिर्मम ॥ २२
मृडो ब्रह्मशिरश्छेत्ता विनायकवरप्रदः ।
उमामहेश्वरो देवश्शिवएव गतिर्मम ॥ २३
महाप्रभुर्महायोगी भूतसङ्गसमावृतः ।