पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

५१० बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

 निषेधे कृते नेति नेतीति वाक्यै स्समाधिस्थिता-

नां यदा भाति पूर्णम् । अवस्थात्रयातीतमद्वैतमेकं परं- ब्रह्म नित्यं तदेवाहमस्मि ॥ ६

 यदानन्दलेशैस्सदानन्दिविश्वं यदा भाति चान्य-

त्तथा भाति सर्वम् । यदालोचने हेयमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७

 यदानन्दसिन्धौ निमग्नः पुमान्स्यादविद्याविला-

सस्समस्तप्रपञ्चः । तदा न स्फुरत्यद्भुतं यन्निमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८ ॥ फलश्रुतिः ॥

स्वरूपानुसन्धानरूपस्तुतिं य: पठेदादराद्भक्ति-

भावो मनुष्यः । शृणोतीह वा नित्यमुद्युक्तचित्तो- भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥ ९

 विज्ञाननौकां परिगृह्य कश्चित्तरेद्यवज्ञानमयं भवा-

ब्धिम् । ज्ञानाम्भसा यः परिहृत्य तृष्णां विष्णोः पदं याति स एव धन्यः ॥ १०

इति श्रीमत्परमहंसपरिव्राजक श्रीमच्छङ्कर भगवत्पादाचार्य विरचितं विज्ञाननौकाष्टकम् ॥