पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

साधनपश्चकम् ५१३

ताम् । शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यतामौदासन्यिमभीप्स्यतां जनकृपानेष्ठुर्यमुत्सृ- ज्यताम् ॥ ४ एकान्ते सुखमास्यतां परतरे चेतस्समाधीयतां पूर्णात्मानुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् । प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरे श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परं ब्रह्मात्मना स्थीयताम् ॥ ॥ फलश्रुतिः॥ यः श्लोकपञ्चकमिदं पठते मनुष्यः सञ्चिन्तय त्यनुदिनं स्थिरतामुपेत्य । तस्याशु संसृतिदवानलती- व्रघोरताप: प्रशान्तिमुपयाति चितिप्रभावात् ॥ ६ इति श्रीमत्परमहंसपरिव्राजक श्रीमच्छङ्कर- भगवत्पादाचार्यविरचितं साधनपञ्चकम् ॥