पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

५३६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

विश्वस्यायतनो वर्यो वन्दारुजनवत्सलः ॥ ५८ गायत्रीवल्लमो गार्ग्यो गायकानुग्रहोन्मुखः । अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिस्स्वधा ॥ ५९ स्वाहारूपो वसुमनाः वटुक: क्षेत्रपालकः । श्राव्यश्शत्रुहरश्शूली श्रुतिस्मृतिविधायकः ॥ ६० अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः । अनुत्तमो ह्युदासीनो मुक्तिदो मुदिताननः ॥ ६१ ऊर्ध्वपच्चोर्ध्वरेताश्च प्रौढनर्तनलम्पटः । महामायो महाग्रासो महावीर्यो महाभुजः ॥ ६२ महानन्दो महास्कन्दो महेन्द्रो महसांनिधिः । भाजिष्णुर्भावनागम्यः भ्रान्तिज्ञानविनाशनः ॥ ६३ महर्धिमहिमाधारो महासेनगुरुर्महः । सर्वद्दरसर्वभृत्सर्गः सर्वहृत्कोशसंस्थितः ॥ ६४ दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः । संयद्वामस्संयमीन्द्रः संशयच्छित्सहस्नदृक् ॥ ६५ हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः ।