पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४१
नटेशसहस्रनामस्तोत्रम्


ध्यानगम्यो ध्यातृरूपः ध्येयो धर्मविदां वरः ॥९८
अवशः स्ववशः स्थाणुरन्तर्यामी शतक्रतुः ।
कूटस्थ: कूर्मपीठस्थः कूश्माण्डग्रहमोचकः ॥ ९९
कूलङ्कषकृपासिन्धुः कुशली कुङ्कुमेश्वरः ।
गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥१००
जवनो जगदाधारो जमदग्निर्जराहरः।
जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ॥ १०१
विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः ।
चतुर्भुजश्शततनुः शमिताखिलकौतुकः ॥ १०२
वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः ।
ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मज्ञो ब्रह्मचेतनः ।। १०३
गायको गरुडारूढो गजासुरविमर्दनः ।
गर्वितो गगनावासो ग्रन्थित्रयविभेदनः ॥ १०४
भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् ।
अतर्क्यसूकरः सूरः सत्तामात्रस्सदाशिवः ॥ १०५
शक्तिपातकरश्शक्तः शाश्वतश्श्रेयसां निधिः ।