पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

जीवो ब्रह्मात्मना ज्ञेयो ज्ञेयं जीवात्मना परम् ।
मुक्तिस्त दैक्यविज्ञान मिति.....॥ १६
 
सर्वात्मना परं ब्रह्म श्रोतुरात्मतया स्थितम् ।
नाऽऽयास स्तव विज्ञप्तौ इति .....॥ १७.
ऐहिकं चाऽऽमुध्मिकं च तापान्तं कर्मसञ्चयम् ।
त्यत्वा ब्रह्मैव विज्ञेय मिति.....॥ १८

अद्वैतद्वैतवादौ द्वौ सूक्ष्मस्थूलदशां गतौ ।
अद्वैतवादान्मोक्षस्स्या दिति ... ॥१९
कर्मिणो विनिवर्तन्ते निवर्तन्त उपासकाः।
ज्ञानिनो न निवर्तन्ते इति .....॥ २०
परोक्षाऽसत्फलं कर्मज्ञानं प्रत्यक्षसत्फलम् ।
ज्ञानमेवाऽभ्यसेत्तस्मात् इति ... ॥२१
वृथा श्रमोऽयं विदुषा वृथाऽयं-कर्मिणां श्रमः ।
यदि न ब्रह्मविज्ञानं इति ॥.....॥ २२
अलं यागैरलं योगैरलं भोगै रलं धनैः ।
परस्मिन्ब्रह्मणि ज्ञात इति....॥२३