पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

पञ्चानामपिकोशानां मायाऽनर्थाव्ययोचिता
तत्साक्षि ब्रह्म विज्ञान मिति ....॥८०
दशमत्वपरिज्ञाने ननज्ञस्य यथा सुखम् ।
तथा जीवस्य सत्प्राप्तौ इति ...॥८१
नवभ्योऽस्ति परं प्रत्यक्नस वेद परं परम् ।
तद्विज्ञानाद्भवेत्तुर्या मुक्ति र्वेदान्तडिण्डिमः ॥ ८२
नवाऽऽभासानवज्ञत्वात् नवोपाधीन्नवात्मना ।
मिथ्या ज्ञात्वाऽवशिष्टे तु मौनं वेदान्तडिण्डिमः॥
परमे ब्रह्मणि स्वस्मिन् प्रविलाप्याऽखिलं जगत् ।
गायनद्वतमानन्दं आस्ते वेदान्तडिण्डिमः ॥ ८४
प्रतिलोमानुलोमाभ्यां विश्वारोपापवादयोः ।
चिन्तने शिष्यते तत्वं इति ...॥८५
नामरूपाभिमानस्थात् संसारसर्वदेहिनाम् ।
सच्चिदानन्ददृष्टिस्त्यात् मुक्तिर्वेदान्तडिण्डिमः ॥ ८६
सचिदानन्दसत्यत्वे मिथ्यात्वे नामरूपयोः।
विज्ञाते किमिदं ज्ञेयं इति ...॥८६