पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


को जीवः कः परश्चास्मा तादाम्यं वा कथं तयोः।
तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत् ॥
अत्र ब्रूमः समाधानं कोन्यो जीवस्त्मेव हि ।
यस्त्वं पृच्छसि मां कोहं ब्रहैवासि न संशयः ॥८
पदार्थमेव जानामि नाद्यपि भगवन् स्फुटम् ।
अहं ब्रह्मेति वाक्यार्थं, प्रतिपद्ये कथं वद । ९
सत्यमाहं भवानत्र विज्ञानं नैव विद्यते ।
हेतु पदार्थबोधो हि वाक्यार्थावगतेरिव ॥१०
अन्तःकरणतद्वृत्ति साक्षी चैतन्यविग्रहः।
आनन्दरूपः सत्यस्सन् किं नात्मानं प्रपद्यते ॥ ११
सत्यानन्दस्वरूपं धीसाक्षिणं बोधविग्रहम् ।
चिन्मयात्मतया नित्यं त्यक्तवा देहादिगां धियम् ।।१२
रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् ।
वियदादिमहाभूतविकारत्वाच कुम्भवत् ॥१३
अनात्मा यदि पिण्डोयमुक्तहेतुबलान्मतः।
करामलकवत्साक्षादात्मानं प्रतिपादय ।।१४