पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

घटावभासको दीपो घटादन्यो यथेष्यते।
देहावभासको देही तथाहं बोधविग्रहः ॥२३
पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः ।
द्रष्टा सर्वप्रियतमः सोहमित्यवधारय ॥२४
परप्रेमास्पदतया मानभूवमहं सदा ।
भूयासमिति यो द्रष्टा सोहमित्यवधारय ॥२५
यत्साक्षिलक्षणो बोधः त्वंपदार्थस्स उच्यते ।
साक्षित्वमपि बोद्धृत्वमविकारितयात्मनः ॥२६
देहेन्द्रियमनःप्राणाहङ्कृतिभ्यो विलक्षणः ।
प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥२७
 त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः ।
अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ।।२८
निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः ।
आदृश्यत्वादिगुणक: पराकृतमोमलः ।।
निरस्तातिशयानन्दस्सत्यप्रज्ञानविग्रहः ।
सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥