पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६०

पुटमेतत् सुपुष्टितम्
५२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


गणेशपादोदकपानकं च
   उच्छिष्टगन्धस्य सुलेपनं तु ।
निर्माल्यसन्धारणकं सुभोज्यं
   लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८०
यं यं करोम्येव तदेव दीक्षा-
   गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तव पादभक्तं
   कुरुष्व मां ब्रह्मपते दयालो॥ ८१
ततस्तु शय्यां परिकल्पयामि
   मन्दारकूर्पासकवस्त्रयुक्ताम् ।
सुवासपुष्पादिभिरर्चितां ते
   गृहाण निद्रां कुरु विघ्नराज ॥ ८२
सिद्ध्या च बुद्ध्या सहितं गणेशं
   सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
   ध्यात्वा हृदि ब्रह्मपतिं तदीयः॥ ८३