पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभष्ययुक्ता [अ.३ना.२ महिमानावभितः संबभूवतुः । इयो भूत्वा देवानघह वाजी गन्धर्वानर्वाः ऽसुरानथो मनुष्यान् । समुद्र एवास्य बन्धुः समुद्रे योनिः ॥ (२) इति तृतीयाध्याये प्रथमं ब्रासणम् । ( अश्व ब्राह्मणम्) ३-२ (अश्वमेधत्रासणम्) नैवेह कि नाम आसीत् । सवंतो महिशास्यश्व ति स्तुत्वा ह्यवयवधरूपैतृभिर्जातिविशेॐआधवः मनुषबोटुत्वेमधे तौति हयो-मनुष्यान्। उत्सोऽर्थ। समुद्र एषास्य बन्धुः। अस्य अश्वस्य समुद्रो बन्धुः । तत्र बन्धुहष्टिः कर्तब्येत्यर्थः । तत्र हेतुमाह-सी योनिः । उद्देश्शूषसोऽधस्य वारुणश्वानश्च तस्मादुपतिदर्शनत् समुद्रो योनिले। ध्यातव्य इत्यर्थः । (३. १.) अश्वमेधा भुतलियामौ तदभूत्संत्रसरकाले च बसव’ बिक्षिस प्रथमतोऽनेस्थतिप्रकारमाह – नैवेह किञ्चनग्र आसीत् । केचित्तु, ‘नन दृष्टिविंधीयते । अपितु ताचिकतदा मकवानुसंघनसिद्धये परमात्मन उभमदि मान्नयतेश्यहुः । नोभयधायि विरोधं पश्यामः । 5 अगति किञ्चन परियमनं स्थूलवणं यस्तु अत्रं सृष्टेः प्रम नैवासीत् । अत्र अग्रे नैवासीदित्यनेन न शून्यवमुच्यते । असल यनभ्युपागमत्। तथा हि सति शशविषाणादेरपतिप्रसङ्गात् । बटेः प्राङ् नासीदिति प्रतीतेः घटनाबखपूर्वभाविपिण्डववक्षाविषयकवदर्शनेन इहापि, नाम आसीदिकी । 1. सर्वषा, ख. ग. विभूतिर। स्तवीति । स्तुतिरियं पहियाश्वे इमादिभावनापूर्वमेतदुपे देशवारि भावार्थमपि घटते ; अन्धके अध्यनौ सुवृष्टपर्थ । समुद्र एबेयेबः आखादने तपोज एथ बन्धुरियई दर्शयाते । स्मुः परमामैव बन्धुः अन्धक इति वरम् । २ द्वितीये. ब्राह्मणे मृदुना क्वािभिमुष्टि, संभ्रमरदृष्टिः, संघरसरात्मक प्रजापतिमुखेन । अगद्य, तद्वक्तुमसंसरासकप्रजापतेर्मेध्याश्वभावः, अग्न्यश्वमेधयोरपि वञ्चःि द्वियोरुपकर्ताभ्युन्ना सहामेदथोच्यन्ते | फळश्च यथायथं नश्यते । अत उपन्तः फुलोरान्तमति संबन्धः । तत्रादौ सकामयते यतः पूर्वभागमाश्रमगतारपति अध्मेधने आदिना । संवत्सराले रोति । नतु संसरयुकावधिं ध्र जानिं प्रतीयत इ श्रेयान्" अभिमन्त्री स्यामिति चिहमथ्था विलाशं छेः 'तीियो म आण