पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ..ना.२०] हदारण्यकोपनिषत् मृत्युनैवेदमावृतमासीदशनापया। अशनाया हि मृत्युः । तन्मनोऽकृत मन्त्री स्यामिति। प्रीतेः परिदृश्यमानस्थूलवक्षाविरोध्यवस्थात्रयमेवार्थः । ननु परिश्यमानमिदं बग श्यमानस्थूलवथाविरोधिनीं कामवशमभजदित्यत आह - मृत्यूनैवेद आयूतप्रसीदशनायया} कारणवाद्यवादन मृत्युशब्देन मृत्युसंज्ञकानिच्छरीरक परमामच्यते । ‘यस्याव्यक्तं शरीर, यस्याक्षरं शरीरवस्य मृयशरीरं, एष सर्वभूतातिराम अपहतपाप्मा दिव्यो देव एको नारायणः इति मुघलश्रुतौ मृत्युशब्दस्प तमसि प्रयुक्तवान् । अनशनाया नाम सञ्जिहीर्षा। अंशमायोदन्य धनाय बुभुक्षापिपासागधेषु'इति बुभुक्षायै निपतितोऽशनायाशब्दः संजिीषी ब् पित्रा तद्वति लक्षितलक्षणया वर्तते । ततश्चयमर्थः - सजिहीर्घण तभवशरीरेण पममना परिदृशम्भनं स्थूलक्यं जगत् आवृतमासीत् तिरोहितलवस मासीत् । स्थूलवशां विहाय तमशरीरकपरमारमक्स्थमासीदियर्थः। अशनाया शब्दस्य मृयुशब्दिते परमात्मनि प्रयोगे हेतुमाह-अशनाया हि मृत्युः। लोके अविशिष्टो हेि पुरुवो जन्तून् हिनस्ति । अतो बुभुक्षायाः मरणहेतुत्वेन मृत्युवं असिद्धमियर्थः । यथापि तनयाशनायासूयुशब्दयोर्भिन्नत्वात् प्रकृते मृयुशब्द तिपाद्यस्य तमश्शरीरकपरमात्मनः सञ्जिहीर्षवाच्यशनायाशब्दप्रयोगविषयतायां ने त उपपदकम्, तथाप्येकशब्दरूपितवेनार्थद्वयैकीकरणेन श्रुतिमधुलिश्यत इति (ट्यम् । तन्मनोऽनृतस्मिन्वी स्यामिति । तदिति लिश्यत्ययः आंन्दसः। सः मृयुः तमभ्शरीरकः परममा, अहं आत्मन्वी- शरीरी= लाचेतनप्रपञ्चशरीरकः स्यामिति सङ्कल्य मनः कृतवानित्यर्थः । न च । येते' ति संवत्सरस्ट्या संवत्सरे प्रश्नञ्च लभत् । सृयुसंज्ञकाचिदिति । अतो न शनावमात्रं प्रविमृत्युर्वी तदर्थ इति भार्यः । उपरि मनस्कारलिच तद्विशिरमर्मपर्यन्त प्रभः। तिरोहितलावस्थमियर्थानुगुणश्रुतीिसंवर्भारयत् अवस्थानामपि प्राक् धत्ता, व्यगेया अननियतममित न मन्तव्यम्-लोकानुभव-मद्याद्यागमविरोधादित्याशयेन धूवस्थां विहायेति। संकल्प्य मनः कृतवानिति । यद्यपि द्वितीयो म आत्मेत यमपेक्षयाय आमशहून दिल्यग्निरूपात्मप्रहणमेव युक्तम् । एवमश्मन्दी स्यामित्येतक संकट एल मभङ्गहेलनेनोच्यते; ते ४ तद्नन्तनानमुष्टिः । " मनस्रष • • • • • • • == - - -, - - ११ ।