पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अंहदरण्यकोपनिषद् स तेधात्मानं ययक्षुरुत आदित्थं तृतीयं बाएँ तृतीयम् । स एव अगस्त्रेधा विहितः । तस्य प्राची दिक् शिरोऽसौ षाज्ञौ चेमॅ। अथास्य तीवी विकू पुच्छमसौ चासं च सक्थ्यैौ । दक्षिण चोदीची च पर्छ । स त्रेधारमार्न व्यकुरुतेति । सः अग्निः आत्मानं त्रेधा व्यभजदित्यर्थः। आदित्यै तृतीयं वार्धे त्रुतीयम् । अन्यादित्यवाय्वासना मेधा विभक्त इत्यर्थः। याणां मध्ये चित्यमि: अंशी ; बाध्वादियौ अंशाविति भावः । अग्निवयमपेक्षया आदित्यस तृतीयवम् । अन्यादिस्यपेक्षय वायोस्तृतीयत्वम् । स एष प्राणस्त्रेधा लोहितः । यः त्रेधा विभक्तः अनिवाय्वादित्योभना - वाध्वादित्यांशको यः सोऽग्निः - स एष प्राणः परमामेत्यर्थः । तत्र तद्दष्टिः कर्तव्येति याक् । १ एषोऽग्निर्क इद्युतरामौ अशिब्दितपमानाध्यासस्य वक्ष्यमाणादिति ज्यम् । तस्य प्राची दिक् शि® । तस्य अनेः शिरआदौ प्रगादि गूदे कर्तव्येत्यर्थः । शिरसः प्रचीसंबन्विा तत्र तद्वद्धिः कर्तया। एवंभ्रम ॥ द्रष्टव्यम् । असौ चासौ चेम । 'ऐशान्यामेरयौ। ईमें बाहू । यास्य प्रतीची दिक् पुच्छम् । पुच्छे प्रतीचीबबुद्धिः कर्तव्या । तत्संबन्धि बादिति भावः । असौ चासौ च समथ्र्यो। बापक्षयनैयौ सक्थिनी क इति यावत् । सवयाविति छान्दसः प्रयोगः । दक्षिणा चोदीची च स्में । दक्षिणोलपादने अपि दक्षिणोत्तरदिह्यं । तद्भिर्तिलादिति भावः । 1, ईशान्क्षमेय्थौ. क ख. संक्शन्दरूषणप्रश्रुतः चमत्नरो न व्यज्यत इति भावः । नन्वभिशयः चयनसीहत 4णीयकरस्थण्डिलविशेषप्रसिद्धः । स इहाश्वमेधानात् यते । अत एव तस्य प्राची ॐ शिर {ादिना शिरः पद्मविनिर्देशो घटते । नवैर्ण सति वास्तवाग्नेरिहनुषा अप्रनैव देवेषु अझभवत्' (३-१५) इति वाक्ये एवज्रेण प्रति ने affतोतक निर्देशो नोपपद्यत इति वक्ष्यम्-' स सुखाच योनेर्हताभ्याधामिमसृजते ते तसंनिहितार्थत ३ तेरिवेरिह एवमेव व्याख्यैरिति । अयं भद्यः - अवश्यं बिम्याभिरत्र विश्पते । (न्तु तत्रापिशब्दप्रयोग आहवनीयाग्न्याधारत्वप्रयुक इति तन्मुखेन । अत एव तेजोरस ॐ वैनम िसंगच्छते । एवम् , 'आदित्यं तृतीयं बाष्ठं तृतीय ’मिति द्युलोऽन्तरिक्ष तदेकतयोर्मदृणमयं पृथिवीलोकमताभूतानिप्रहणं लिम् । अस्य पृथिवीत आर्भािव भिमानिदेवतायादृष्पद्यत इति न तर्यमपि नित्याभिप्रमादनिबन्ध इति । ३.मा.२.]