पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४.३.आ.२.] पृहदारण्यकोपनिक्त १७ दश देवताभ्यः प्रत्यौह । तसा सार्वदै वयं श्रोक्षितं प्राजापत्यम लभन्ते । एष वा अश्वमेधो य एष तपति, तस्य संवत्सर आत्मा।। अयमग्निरर्कः; तस्येमे लोक आत्मानः । तावेताधकश्रमेघौ। 1. सदैक्यं, पथ, संवेदगं? 2. एष ह वा, पा. पशून्- प्रत्यौ। ग्राम्यानारण्यानष्यन्याम् पत्र अभीन्नादिभ्यः देवताभ्यक्ष प्रत्यौह-'प्रति विभज्यालगतेत्यर्थः } तस्मात्सार्वदैवत्यं श्रोक्षितै आजापत्य लभन्ते । तस्माद्धेतोरिदानीन्तन अपि यजमानः सर्घदेक्सासमष्टिभूतप्रजापति रूपपरमहंस मदेवताकवेन सार्वदैवत्यं प्रोक्षगणैनिकरणादिसंस्कृतं प्रजापति देवतामश्वमालभन्ते इत्यर्थः । एकं [३] वा अश्वमेधो य एष तपति । तत आदित्यस डेड्श्विमेधे कर्तब्येत्यर्थः । तत्र युक्जिमाह – तस्य संवत्सर आत्मा । तस्य - अश्वमेध शब्दितस्याश्वस्य संसर आम । “अश्वरस्य मेध्यस्ये " ति पूर्वत्रक्षणे उद्भवत् संवत्सरमिकवं सिद्धम् । संक्सरादिकाछबक्रप्रवर्तकस्सा (थ] दिन्यस्य संवसराम हचान संसशमके मेध्येऽश्वे संवत्सशसकादित्यध्यासो युज्यत इत्यर्थः । अयमभिरर्कः । अयं चिताग्निः अर्कः पूर्वे अर्कशब्दनिर्दिष्टः परभाषेयर्थः । तत्र तदध्यासः कर्तव्य इति यावत् । तन्न युक्तिं वक्ति-तस्येमे ले आत्मनः । तस्य- अध्यस्यमानस्य परमभनः स्त्रगया इमे लोकआस्मानः – शरीरभूत इत्यर्थः । ‘बौः पृष्ठमन्तरिक्षमुदर 'मित्यादिना नित्यानेः सर्वलोकशरीरक्रक्स प्रतिपादितवान् द्युलोकादिशरीरके चित्याने प्रतीके तादृशस्य परमात्मन5ध्यसनम्, अश्वस्य व ‘संबसार आमे युक्तत्वात् तसिन्धमेघे संत्रसरामकादित्याध्यसनच युज्यत इति भावः । तावेतावश्रमेषी। अर्कलब्देन ‘अयमनिकं ’ इत्यक शब्दितधित्पानिरुच्यते । तावेतौ विल्यम्यश्वमेधे प्रागुक्रशमद्विमलालिना 3. परिविभज्य, फ , 2. सधैबेताखड, ,