पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.३] हदारण्यकोपनिषत् २३ ते ह सचमुचुस्वं न उद्येति । तयेति तेभ्यो वागुदगायन् । स एव प्रणदृष्टयोपास्यः छन्दोग्ये प्रतिपत्तव्यः । वाजसनेयके तु कृत्स्नोद्भोधविषय उनीथशब्द इति कृस्नीथस्य कर्ताद्वारा प्राणदृष्टयोपास्त्र इति विधानाभावं सिद्धम् " इति । अतोऽन्नोद्गीथशब्दः उद्गातृगीयमानोfथर एव । न तु " तद्ध देवा थमाजहनेनैनानभिभविष्यामः " इति छन्दोभ्ययातीयशब्दः स्वतन्त्रीधपर इति द्रष्टव्यम् ॥ १ ॥ ते ह वाचमूचुस्त्वं न उद्गायेति । त्वं न उद्धाता भवेति वागभिमानिनीं देतां प्रार्थितवन्त इत्यर्थः । तथेति तेभ्यो वागुदगायत् । तथेत्यीकृत्य तेभ्यः देवेभ्यो वा उद्भनं कृतवतीत्यर्थः। दृष्टिविधिप्रकरणच [असंभवदर्थ कवच] ^ आदित्यादिमतयशस उपपते " रिति न्यायेन भूते उदातरि ते ह वाचमूचुरित्यादि । नन्वस्तु ताधदुदातर प्रणदृष्टिघ्र विधीयत इति । अथापि, ‘ते हैं याचमूचुः स्वं ने उद्येति । तथेति तेभ्यो गुदगायन् ' इत्यादिवाक्येषु अन्य थाचाविकरणपूर्वपक्षे अध्यस्ताविभवे उद्ये उद्यानकर्मणि उद्राननृत्योपचार इति सिद्धान्ते उदातरि वागादिदृष्टयोपासने वाक्यार्थ इति किमर्थं किय गतिरात्रयते; यथाश्रुतार्थत एव सामञ्जस्यात् । तथाहि - पीथेनात्ययमेति बुद्धस्यैव शत्रुपराजयसाधनत्वं अशुदितम् । तादृशीषनिर्वर्तनाथ यांगावयो देवताः देवैः प्रार्छितः । उद्धनिवर्तनफले च अनुभवासु तापु मुख्यप्राण एकः उन्नं निरवीदूतत , यतोऽसुराः तं व्यष्टुं न प्रभूवन् । ततो वेगः फलं प्रयुरिति यथाश्रुतक्षयार्थः । न चोद्दीषस्य कमलस्य कर्मफळेत फल्यवतः कृपं शत्रुपराजयः रूपफलन्तिरधनरवमिति वाच्यम् - "५२) अथातः पवमानानामेवाभ्यामोहः’ इत्र बश्यक मरील पवमानातिरिकसत्रेषु गनले आमसंबन्धिफलमनः, ५धमानेषु यजमान फलकमलयाध उद्घातरि अबगमेन शत्रुपराजयरूपफलकामनया उद्धकणोपपतेः। मंचनबीन अस्यापेि फळय आयुरादिमन्त्रवित्र करा । तर्हि अगादिभिः कृते चपे कथं न तद् फलमिति न शक्यम्-शत्रुभिरास्लन्दनाद् आगादिभिस्तदनिर्वर्तनादे में फ़्लमिति प्रतीतेः । न तु अनुष्ठानेऽपि न फलमिति अतोच्यते । कः पुनरस्योपाख्यानस्योपयोगः१ न हि बागीन् विहाय प्रण एवोद्घातून तया धरणीय इत्यस्यान् प्रति उपदेणार्थमिति गठं शक्यते । अतोऽसकृते वक़तरि ताइव शणही तत् फर्के भमतीति य एवं वेदेति मधेयेन पापनात् तदर्थानिवदुषास्थानमिी वच