पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक् [अ३.ना.. स यदाहासतो मा सद्गमयेति, मृत्युर्वा अस सदसूतं मृग्येमां ऽसृतं गमय असृतं मा कुर्धियेवैतदाह । तमसो मा ज्योतिर्गमयेति । मृत्पर्ये तमो ज्योतिर्भूतम् । मृत्योर्माऽमृतं गमय अमृतं मा कृषियेवे तदाह । मृत्योमऽमृतं गमयेति । नान तिरोहितमिवास्ति । अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽआद्यमागाये । तयाहू तेषु एतानि यजूषि स्वयमेव व्याचष्ट - स यदाह असतो मा सद्गमयेति मृत्युर्वा असद सदसृतं मृत्यममृतं गमथासृतं मा कुर्वियैवैतदाह । मा असतः सद्मय = मां मृत्योरसूतं कुरु। मृत्योः संसारादुद्धत्यमृतं कुर्वित्यर्थः । स यदह अनेन मन्त्रेण यत् प्रतिपद्यमाह, तदमृतं मा कुर्विस्येतदाहेयन्वयः' । एवमुतस्त्रापि द्रष्टव्यम् । मृत्यूमऽमृतं गमयेति नात्र तिरोहितमिवास्ति । तृतीयपर्यायः सपद्यर्थ इत्यर्थः । अथ यानीतराणि स्तोत्राणि तेषात्मनेऽयमागायेत् ॥ । रसात् कारणात् त्रिष्वपि पवमानेषु उदाता एभिर्यजुर्मन्त्रैः यजमानेने स्वगतं फलं याचितः, अत: यजमानगामि फलमुद्दिश्यैवआयेत् । पवमानत्रयव्यतिरिक्तेषु आविषु नवसु स्तोत्रेषु आमने स्वार्थमनाथमुदियामायेदित्यर्थः । तस्मादु तेषु 1. अर्थः ख. गेलधेरुमिलाह खयदाहेत्यादि ; नानाफळ युगपद् अम्पदायोगात् । पूर्व प्रामवेदनस्य पमापतिः फलमित्युकम् । पाप्मा भूयुरिति च पश्चाद् दर्शितम् । तदेव फळं मृत्युशय प्रयोगेणेह विषझतीति ज्ञायते । तथावमृतत्रान्युपयोगेिमृत्युरूपाप्मापहतिफलसंपतौ बग्घ्रिाण बgश्रोत्रमनसुकैर्विधाध्माभिः सहकारिभिः संपन्नः प्रधानभूतं मुख्यभागमाश्रयन् देही अवेक्षतं यथायथा बसृतं गच्छतीति सारेऽत्र सिद्धः ऋगादीनां ब्रह्मवेदनकरणतया प्रर्तवदान्तं श्रवण केनोपनिषडुपकमप्रभृति वेदितमेव । इहापि बृहदारण्भके तेषां तथात्वोपदेशेन प्रणाप्राधान्यं दधयिषते न । व्यभविष्यति यमनय इश्या यथाधडुपरितनभागानामनुसंधान इयम।