पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३...] इवारण्यकोपनिषत् वरं छुपीत यं कामं कामयेत तम् । स एष एवंविदुद्रातऽऽरमने | यजमानाय च यं कामं कामयते तमागभयति । तद्वैतल्लोकजिदेव । न दैवालोक्यताया आशास्ति, य एवमेतत् साम वेद ॥ २८ ॥ इति तृतीयाध्याये तृतीयं ज्ञाचषम् ॥ वरं वृणीत यं कामं कामयेत तम् । तस्माद्धेतोः तेषु पवमानव्यतिरिक्तस्तोत्रेषु ये कामं कामयेत तं वरं वृणीतेयर्थः । स एष एवंविदुद्राता – तंगगायति समुद्दिश्यागायति । आगानेन ते संपादपयतीत्यर्थः। तवैतल्लोकजिदेव । [३ प्रसिद्धं पूवकं तदेतत् प्राणवेदनं लोकजिदेव बफोकसाधनमेवेत्यर्थः । न हैव लेयताया आशास्ति, य एवमेतत् साम वेद । साशब्दनिर्दिष्ट प्राणं एवं अयास्याङ्गिरसस्वादिगुरुगुणविशिष्टं यो वेद य उपास्ते सः, अलोक्यतायाः -लोक्यता लेकाहं तदमावः अलोक्यता--जलकार्हस्वभावतो भीत्या न दैवाशास्ति मैनशास्ते । साधनान्तरं नाभिर्यति, तस्य कृतार्थत्वादिति भवः ॥ ३८ , ॥ ३-३. अथ नारायण-तदुपासन-तमतीनां परमतसहितपुरुषार्थवम्, तमसार सनकादियोगीधरविषयसृष्टिं क्षणातिसृष्टे चैिgध्यपेक्षयाऽतिशक्तािवं च बकुमुपाकर 1. सुमिदं क कोशे न । न दैवास्लेयताया शशिस्ती नैं । शासुधनुरनुविदिरूपेः परस्मैपदी। इच्छारूपे आमनेपदी ; तदा आयुर्वक्त्रं प्रविम् । अत इस शहरे आ अस्तीत पदः कुतः ॥ ३६ भाष्ये तु पत्ययाश्रयणेन स आशास्ते इति व्याख्यातम् । आशा अस्तीति छेदे स इनु तस्येति प्रयोज्यम् । अत्रेयनायै इति चतुर्थी शहरे छ; अत्र पञ्चमी । अलोक्यता स्यादिति हेतोरिति सदर्थः। य एषमेतत् साम वेदेति । साभव शिक्षितं प्राणी य बैबेयर्थः । यद्वा समप्रव्वै प्रकार्ये यजमानजप्यमन्त्रविशेषसंज्ञा यो पेरेपथुः । तदने ? याजमान अपः औद्यं वेदनं च निभधेयायामिति भावः ।