पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ औन्नरम्बमुनिविरचितभष्ययुक्तं [३१ तदेव पदतीयमस्य सर्वस्य, यदयमारय । अनेन एतत् सर्वं वेद । यथा ह वै पदेनानुविन्देयएम्। कीर्ति श्लोकं विन्दते, य एवं वेद ॥७॥ तदेतत् प्रेयः पुत्राव [प्रेय मिल' ]प्रेय वित्ता प्रेयोऽन्षसान् सर्वसादन्तरतरो' यदयमामा । स योऽन्यमात्मनः प्रियं ब्रुवाणं 1, प्रेशमित्राद । न शांकरे. न च मध्ये ः ४. अन्तरत. शां. मा. तदेतद पदनीयभस्य सर्वस्य। तदेतत् परममस्वरुपम् अस्य सर्वस्य नभरूपामकमपञ्चस्य पदनीयं प्रपदनीयम्, प्रपतव्यमित्यर्थः पदेर्धातोः अनीयम् प्रययः । अथवा पदनीयं ज्ञातव्यमिति वाऽर्थः । तंत्र हेतुमाह- यदयमात्मा । अस्य सर्वस्येत्येतदलापि ककाग्न्याियेनात्रेति । ययमात् कारणात् अस्य सर्वस्यायममा, अत इत्यर्थः । ‘तमेवैकं जानथास्मान ' मिति आचमन एव ज्ञात व्यत्वाभिधानादिति भावः । अनेन कृतं सर्वं वेद । अनेन आमनाऽभिघातेन सर्व वेद सर्वज्ञो भवतीत्यर्थः । अत्रं दृष्टानमाह – यथा इवै पदेनानुविन्दे देवरु । हैवैशब्दः प्रसिद्धं । यथा चशचयनं गवादिधनं पदेन तपदाकिनः अतिपदेन लभते, एवं पदनीयवेन अनिर्दिष्टन सर्वस्य पदभूतेन ब्रह्मणा। सर्वमनुविन्दे वेदेत्यर्थः । अनुषङ्गिकद फलमाह-~कीर्ति श्लोकं विन्दते य एवं वेद । कीर्ति स्पानिसामान्यम्, श्लोकं पुष्यलोकचश्च लभत ईत्यर्थः ॥ ७॥ तदेतद् श्रेयः पुत्र प्रेयो मित्र प्रेयोऽन्यस्मात्सर्वखादन्ततरो यदयमत्मा। य यस्मात्कारणात् अयं सैव' मनन्तः अभ्यन्तरतरः अफ्तान्तरङ्गः भूव्य इति यात्- तदश आरमा, तत्र तस्माद्धेतोः एतत् एषः पुत्रमित्रादिमयान्तरापेक्षयाऽतप्रियतर इत्यर्थः । स योऽन्यमामनः प्रियं भुवाणं २, ३ ३ सय, ग, 2, अन्तः अभ्यन्तरः आता मुख्यः ग. उकभावुक ब्रियमातिशयभदपि लोम्योपाम्यत्वमित्याह तदेतदिति । आमत्वं ओपिये सति सा । शेषवश गतातित्रयमर्थतया । तस्मात् विवेकिनः औषण क्षेत्र थिराम इति । रोयतीतीश्वर इव क्रियायाः चूंसापेक्षत्वात् इतिशब्द मीधरपलादनन्त योषयित्झ वाक्यार्थे उक । शङ्करे तु प्रियं रोरस्यति प्रियं नयतीति गई या , तथै। यात्; ईश्वरो इ यस्मात् का। चटुं समर्थ इति व्याख्यातम् । ईक्षर पर्व इति कैश्चिदुकश्चन द्वचा षितए। पक्षहूयेऽपि स य इति दया प्रस्थ किमिति विषयः । षः इथस्य यः इति प्रार्थ कः