पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ई.३.१.} शृङ्दारण्यकोपनिषत् ६५ पूपैवेति । नदिदमप्येतर्हि य एवं वेद अहं ब्रह्मास्मीतिस इदं सर्वं भति। तस्य ह न देवाश्चनाभ्या ईशते। आरमा दोषाँ स भवति । वानित्यर्थः । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति । एतदपि एतसिन्नपि काले तषिदं जल अहम [स्ति सर्वालक असमकोगमीयेचे योयो वेदस सर्वेऽपि इदं सर्वं भवति एतत्सर्ग स्फबाइबिभवान् भवतीत्यर्थः । ततश्च ब्रह्मात्मकत्रोपासनस्य सर्वेकस्य साक्षान्निहेतुचे पूर्वज ए, नलिन् काल इति न मन्त्रमिति भावः । तस्य ३ न देवाञ्जनाभूत्या ईशते । तस्य ब्रह्मविदः देवांश्चन देवा अपि अभूत्यै भुक्तयैश्वर्यविघाताय नेशने म समर्थाः कुतोऽन्ये इति भावः । 'चनशब्दोऽर्थःव्यवधानं छान्दसम् ( ] तत्र हेतुमाह आत्मा वृषां स भवति । सः ब्रह्मवित् यस्मात् देवानामपि आत्मा नियन्ता भवति । अश्नविधाप्रभावेन वशित्वादिसिद्धिमलय तानपि नियन्तुं शक्त इत्यर्थः। [अत तस्स मुक्त चैश्वर्यव्याघाते न कोऽपि समर्थ इथंच्याहता एवंविदो मुक्तिरिति भावः ।} 1. कुण्डलितं न ग. कोशे । यय इति भवति न । 2. कुण्डफ़िजी में ग. केशे । अशास्मति; जीवग्रभोर्वेदादिति न मन्तष्यम्-यत्र अथक्) अग्नवं अफणा यते, तत्रैव स्लासिरपि तद् भ्राम् । परन्तु न परं ब्रह्मास्त्री’ति औदसीन्येन प्रहणम्, किंतु खगत तच्छेषत्वप्रतिपतिसंबळिी ‘अहं ब्रह्मास्मी’ति ग्रहणं खभुज्युपयोगि नेि दर्धेते, थी एवं वाहं शास्मीति । स्वाहमत्रं ब्रह्ममेदः मन्वाद्यभेदवत् अहंशब्दस्य विgिभरतया संशय इति अहं मनुरभवमियादिना सूचितम्। माटो आईमझास्मीनुसंधाने ओघवरयो मेंदोषेि भावितो भयं तामनुसंधानं अर्थमिति च, पृथगाभनं प्रेरितास्त्र मम इति ब्रूया। दर्शितम् । तfाँ किमनेन प्रयासेन ? मगरमा ब्रह्म, अहंमन्यः सोऽप इत्येव विशदं गूयतामिति चेत् -तथासति सर्वत्रार परतन्यं स्खलिअनुहितं न भवेत् । अतः खसत्यस्य यातेऽPभनय अहं भग्नस्तीःयमुसंधानम् । तदुक्कमबाणैरधिक(णसारबलौ, व्यजिज शभेदे ब्यधिकरणपदैर्भवने स्यात् तथापि अनायतखस्वनभितिसुखासि द्येऽहोक्तिः ॥ आरमा। गां स भवतीत्यस्म, “एतदुपायस्यै देवान् प्रथाभयात् तस्याभिनः प्रेस्लर देखनमपि विन्नविधानम्रत्ययो न ते ऽभ्या ईशते' इयर्यवर्षनापेक्षया रगतरमर्धन्तरमाह स महविदित्यादिना । एवमामवोपासकसजुषत इमारभत्वाभिषरूपं फलं , कुतो देवः मनुष्याणामभूपै प्रवर्तन्त अत्र शरथमेषमनुपासकस्य निर्द्दनमुखेगश्च