पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ श्रीरामनुबमुनिविरचितभाष्ययुक्त [अ.३.ना.४. तत् क्षत्रस्य क्षत्रम् , यद्भर्भः । तेन धर्मात् परं नास्ति । अथो अश्लीपान् बलीयसमाजेंसते धर्मेण, यथा राज्ञेव । यो वै स धर्मः सन्यं वै मत् । तसात् सत्यं वदन्तमाहुः धर्मे श्रदतीति, धर्म या घश्नै सत्यं शुदतीति । एतद्येयैतदुभयं भवति ॥ १५॥ तदेतत् श्वस्य क्षत्रं यद्धर्मः। तदेतद् धर्म इयुतमेनु क्षत्रस्य क्षत्रं सर्वं नयन्तृतथा उग्रदूषि क्षन्नियन्तृनया उअमित्यर्थः । तस्माद्धर्मपरं नास्ति । तसा धर्मान् परं अधिकं किमपि नास्तीत्यर्थः। अथ अबलीयान् त्री यांसमाशंसते मेष, यथा राज्ञा, एवम्। अधोशब्दः अथर्थः। अधीयानथे= अबलिष्ठोऽपि पुमान् बलीयांसं पुमांसं जेतुमाशंसते धर्मेण धर्मबलेन । यथा रान, एवम्। यथा राजवळवलघ्य दुर्बलो बलीपींसं जिगीषन तथेयर्थः । लोकेऽफिन् दुर्वश्य दारादिकमपहरन् बलवानपि बाधितो दृष्टः । अत बलवसतस्य प्रर्म विरोधिनः दण्डनं धर्ममेव कृतमिति गद्यत इति भावः । यो वै स धर्मःसयं वै तत् । यः क्षतादपि श्रेयो भूत: वै प्रसिद्धो धर्म, सः सयं वै सस्यश्ते मेवेत्यर्थः । तत्र युक्तिभाह तसास्सत्यं - सत्यं वदतीति । पऽर्थः।। एतद्यैवैतदुभयं भवति । एतद्वयेन सयक्षइनमेव एतदुभयं 'सयधर्मलक्षणी भमयं भवति । तस्मात् सायमनं सर्धविभूतमिति भावः ॥ १७ ॥ 1. सथधर्मोभयगं ग. एई देवेषु क्षत्रादिविभाग उकः 1 व तेशं धर्मवश्वधमाह चतुर्दशभरिइक्रया } क्षत्रस्य क्षत्रम् । क्षत्रयता सर्वान् दैर्णान् यथाधर तैयन् आसीत् त्रभ इति क्षत्तुम् । तस्य यथेच्छाचणरूप कंसात नगं धर्मेण क्रियत इति धर्भः क्षत्याची क्षम्। धर्मरण सबैवावयोगमा’ अथो अबलीयांसमि ते ५ धओं नम भूतिहेतुः। तिः प्रीति:। अस्य यः प्रति हेतुः, तस्य स धर्म इति न मन्तव्यम् । किन्तु यज्ञ लोकवेदोभयाबिरोधि, तदंतेश्चैतदुपलखूशचे सचिवदनं धर्म इत्युकम् । ‘दलसिंथे हुतदैव तप्तानि च तांसि च । वेदाः सत्यप्रतिष्ठान ' इति च जावालिं प्रदि श्रीमद्भः । अत्रेदं शङ्करवयमप्यनुसंधेयम् - ‘बमि यथाशास्त्रार्थत' स एव अनुष्ठीयमानो धर्मनाम भवति, शास्त्रार्थस्वैन हायमनस्तु वत्यं भवति हि ।