पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० भीरतरामनुबधूनिविरषितभाष्पयुक्त [अ.३.शा., तस्पी कुतस्नया--मन एवास्याम । प्राग् जाया। प्राणः प्रजा। चक्षुर्मानुषं विखम्; चक्षुषा हि तद् विन्दते; श्रोत्रं दैवें श्रोत्रेण हि तच्छृणोति । आचैवास्य कमें। आरना हि कर्म करोति । स एष पाङ्क्तो यज्ञः अस्तु वैराग्येण वा अलामेन वा जयापुत्रविनकर्मान्पतमहीनतया अकुरन, तस्य कृतासंपद्विप्रकारं दर्शयति - तस्योकृत्रता । उशब्दोऽवधारणे । तस्य तादृशस्य कुस्त्रता पूर्णता एवमेव भवतीत्यर्थः । मन एव स्यात्मा । अस्य अकृत्वं मन्यमानस्य पुत्रस्य मन एव आत्मा विधैर्ग प्रधानस्वस्वस्य कल्पनीयमित्यर्थः । मनसः प्रधमवदिति भावः । बाग् आया। बाचो मनोनयूक्तिकवत् स्त्रोत्वसाम्याच बीच आय कथयेदिति भावः । प्राणः प्रज्ञा पुत्र इत्यर्थः। वाङ्मनसाधनात् प्राणस्य, प्रीं पुत्रस्बेन पयेदियर्थः । दैवमानुषभेदेन विलव द्वेधा विभज्य दर्शयति - चक्षुषालु तकृणोति । तत् हिरण्यपश्वादिकं मानुषवितं हि यस्सा वसुष विन्दते, अतः मनुषवितंसभकणचक्षुरेव मनुषं वित्तं कथनीयम् । तत्र देवशब्दिनादृष्टं प्रतिपदकश्रुतिधृतिराश्रीवेण हि यस्सन्घृणोति, तसा तदुपलम्भकत्वात् श्रोतं दैवं वितं कल्पयेदित्यर्थः । अहमेवैस् में आमना हि कर्म करोति । अत्रारभशब्दः शरीधरः ऐहिकामुष्मिकर्मणत्वाच्छरीरं कर्म कश्येदित्यर्थः । स एष पाङ्क्तो यज्ञः । आरमायापुत्रवितकर्मळक्षणञ्च निर्दयै: स एष समुदायः ‘ पञ्चाक्षरा पङ्क्तः पाङतो यज्ञ’ इति निर्दिष्टपर्क मनोविशिष्टस्लमवमभिसंधाय मन एवात्मेत्युकम् । आत्मैषास्य कर्मेति। अमना हि । इर्भ रोति’ इति कर्तारं प्रति साधनक्षय तृतीपथा निर्देश आत्मशब्दः साधनपरः।'श - मापं च धर्मसाधनम्' । चंद्याश्रयत्वञ्च शरीरलक्षणमिति शरीर कर्मेति निर्दिश्यते । तैतिरीये च भृगुवल्यां अआदि प्रतापपरयां शरीरमिदमषमयता अनमिसुध, ‘असे प्रगं चक्षुः श्रोत्रं मनो यम' गिनि सहैभिर्गणैः । ऍवं ताम् प्राणाही पूर्वन्तािन मुपासितुरपेक्षितर्षभुधपादितम् । ऐतरेयोपनिषद्यपि १३-९) नोपासनस्य देवर्ष निकाम संबनियनः कछत्रबर्मन:श्राणाः ईशदण्डसंयुभयसंमीत्राधिeतृहा इति वर्णितम् । अस्य भदधाम्यमिदभिमतE । यथते च। पदकं यः। 'म ए याः षषि: अग्निहोत्रं श्लक्षी धर्मास्यानि ®