पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भीलवालचनिनिभिमथुण [आ,१.५ गो वै तामदितिं वेदेति । पुत्र वा अक्षितिः। स हीपत्रं धिया धिय। जनयते कर्मभिः । यद्वैत कुर्यात्, क्षीयेत है। सोऽनुमति प्रतीकेनेति । मुखं प्रतीकं मुखेनेत्येतत् । यो वै तामक्षिति वेदेति प्रतीयमहणम् । तद्यथटें . - शुनो वा क्षीयेत है । 'अन्नाक्षिनिशब्दार्थः पुरुओो वै पुरुष एव । परमानैवेत्यर्थः। तथैव पुरुषसादमुख्यार्थत्वान|] धिया संकल्पनेत्यर्थः । उशयन्नव्यक्तयः भिप्रपात् ' धियाधियेति वीप्सा । स हि पुरुझाव्यितः परमात्मैवेदमनं विया धिया = संकस्य संकल्प कर्मभिर्जनयते = प्राणिनां कर्ममिस्सहित सन् जनयते। मणिकर्मानुगुणं जनयतीत्यर्थः । अत्र कर्मभिरियुक्तिरीश्व स्म वैषम्यनैर्गुण्यारिहाराय । " वैषधनैर्युण्ये न सापेक्षस्व " दिति न्यायदिति भावः । एतत् यङ् = यदि हि स परः पितेयुक्तः ( पुनः पुनः । अन म्यहं न कुर्यात् , अनं क्षीयेत है । अतः प्रयहमत्र कारणात्र क्षीयत इति भावः एतादृशमक्षि परं ब्रह्म यो वेदेति मन्त्रार्थ इत्यर्थः। “ सीममनि प्रतीकनेत्यंशं व्याचष्टे - सुखं प्रतीकं मुखेनेत्येतत् ।। अत्र सुखमिति व्याख्यानम्, प्रीमिति व्याख्येयम् । मुखेनेत्येतद । प्रती । केनेत्यनेन मन्त्रवचनेन मुखेनेयुॐ । अनुभमात्रेऽपि अधीत प्रयो संभवा मुख्यभोजनस्तीर्थं मुखेमचमनीयुक्तम् । ततश्चात्र दस मुखमास्र 1, नै; ग. को. 2 मिग्राया धियेतिप्सा. ग. 3. 'अत्र शैत्यहं पुनः पुन इत्याधिकं क. कोले। 4, एतादृशीमदितिं यो वेद, ग. ८८ वेऽपि तमहितिमि यत्र अनितिपदस्य औढिया अलपुर्खशिखिवासनलीहरयुक अभस्यति तनियर्थ, ५ न ही येतद्देयापादनमुखेन श्रुया दति। तत्र हेतुभूतं पुनः। इति पितेति मे मयधारणेन भक्षितमियुद्धमेव । मुख्यभोजने तेि . प्रतीकेशन्थ मुखह महें आव्रणेनेस, सर मुघी गण मुःalk प्रभाभ्यमिति पस्किनंप्राधान्येन वेदमयन शपु न आलम् - युववेदगर्वं अनश्ने निर्दि8 ईश्वनरक्षिणदिषि परमपुष्यमातृभः फलवंग हते । तg पर तस्यातनिर्देश कधी गभयत एव, स झीमुपजीवतीति । तत्रानुपभरगभुपेय साश्वसणी भडभमगमे प्रथमं प्रति पनप भतीनेदिप्रय