पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रोत्ररमनु-मुनिविरचितभष्ययुक्त [ अ.३.ना., अन्यत्रमन । अभूत्रम्, नार्डम्) अपनमना अभूवरू, नाश्रौषमिति । मनसा हेव पश्यति, मनसः शृणोति । विधप्रभृतिहेतुत्वात् सामान्येन सर्वभोक्तृवर्ग 'शेषभकरोदियुक्ते” 'ति। उक्तं मनोनयम मां सर्वजीवसाधाणोपकारकवं क्रमेणाह अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति । अत्र लेकः प्रश्येतीति शेषः । अन्यत्र मनो यस्य सोऽन्यत भनाः । मनसो व्यासङ्ग दशायामि न्द्रयसंबन्धेऽप्यर्थं विषयानुभवाभावोऽनरामरणदिनेनानुभूयत इति आवः । तRः किमित्यलह मनसा दोष पश्यानि भनस भृणोति । मनसो यस्मात् व्यासन्नदशायां दर्शनश्रवणाभावः, तस्मात् दर्शनश्रवणे मनःकणके इति 1. दिशेयं । झ. ३. इत्युक्तमिति पत्र्यं समय मनोवाक्प्राणानामिति वाक्यारम्भेण मुद्रणमशुषम् । उक्तमस्यारम्भF । अतः उक्त्वेति शते बायसमRिः। उक्तं मने बप्राणानमिनि चे उपरितनत्रयम् । तस्मान्नं वनां भोग्यत्वेन भयोगायाजान्तराणि मोरोपकणमेनोपयोगाय इमानि हीणि चाकू तैस्थथो मॅक अँयशथ. । वामन:प्राणनमनखे हैं। यथानभ्यवंदनभयामृतवद्दत्वावपि भवति। 'पानीयं प्राणिनां प्राण।' इति च दर्शयिष्यते । छन्दोग्ये च, अनग्नशितं वै विंधी यते' इत्युपक्रम्य, योऽणि४: तन्मनः, सः वाक्, स प्राण इति पृषीप्रबोधितसारतमठं विधिर्येषां त्रयाणामुक्तमिति तदीयाऽप्येतानि अश्नानि । नापश्यें नाश्रौषन्निति चक्षुःश्रोत्रमात्रप्रस्तावः पूर्वं तयोरेवाभिः त्रिनिः सह प्रभुता ।। तेन पशनां मध्येऽपि द्वयोः कथं याग इति शङ्क। शमिता भवति । चक्षुभं अयोरपि ममी बिना कारणाक्षमत्वा मनस्येवान्तर्भाव इति भकः। एवधान्येषां बहिरिन्द्रियाणां तवन्तर्भाषा दण्डापूपायितः इष्ट्रियसंबन्धेऽप्यर्थ इति । संव इति पाददर्शनात् अर्थे दीि ब्यशिक्षणसप्तमी । अर्धानुयोगिकेन्द्रियनियंगिकसंबन्धे सयपीत्यर्थः।। अनन्खरस्मरणलिनेिति । ननु विषयमुभयो । आव इतुि अभिलाक्षफलं तत्र प्रमाणोपन्यासोऽयम् । न यदि जातः स्यात्, अनुभूतो विषमनन्तरं स्मर्येत । इगां खयप्रनष्ठत्वात, विषयानुभवोऽपि प्रा प्रकाशितः चर्चेत । अतोऽमरणनियमबद्धभ भोऽनुमीयत ईति ।