पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तरमनुजमुनावंरचंतभाष्ययुक्ता अ.३.श्री.५, त्रयो लोका एत एव । धागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ५ ॥ त्रयो वेदा एत एव । बागेवग्येंदो मनो यजुर्वेदः प्राणः सामवेदः॥५॥ देवः पितरो मनुष्या एत एव । बागेव देया मनः पितुः प्राणे मनुष्याः ॥ ६ ॥ पिता माता अद्वैत एव। मन एष पता चङ् मान प्राणः प्रजा।। ७॥ विज्ञानं विजिज्ञास्पर्मविज्ञातमेत एव । यश्च विज्ञातं वचस्त क्षुष । वाग्घि मिता। यागेपैनं तदुत्वनि (८)। वाङमनःमागान् सर्वान्मकथेन स्तौति -त्रयो लोका एत एवेत्या दिग। वयो लोका इत्यर्थ, एतच्छब्दस्य चर्च त्रयमेव विभजमाह--यागेयार्षे असौ लोकः। अयं लोकः पृथ्वीलोक इत्यर्थः । अन्तरिक्षलोकः भुक्षलक इत्यर्थः । असौ लोकः 'सर्घलोक इत्यर्थः ॥ ४॥ वये वेदा एत एधध्वेदः। - मनुष्यः । स्पष्टार्थम् ।। ५-६ ॥ पिता माता प्रजैत एव --- प्रज । प्रज। पुत्र इत्यर्थः ॥ ५ ॥ विज्ञातं विजिज्ञास्यमविज्ञातमेत एवे' ति प्रतिज्ञातं वाङमनःप्रधानां विज्ञातादिरुवं क्रमेणोपपदयति खण्डत्रयेण । तत्र प्रथमं वचो विज्ञातस्वभुध पादयति-यकिश्च विज्ञातं वचस्तद्रुषम् । यत्र चाभ्यवहाराज्ञिानं भवति, ल् सवं बायो क्रामित्यर्थः । तदेव प्रसिद्धे [दय दर्शयति-वाग्घि विज्ञाता' वण शिायमानः सर्वेपबागेव हि। नदधीनप्रकाशत्व मैत्रेत्यर्थः । ततश्च किमित्यत्राह वाग्वैनं नत्वाऽवति । तत् वचा विज्ञायमानं पदार्थजातं एनं विज्ञान को अति क्षति–उपकरोतीति 'या–तत् विज्ञायमानं वागेध भूला। अषति ।। बचा विज्ञायमानेन पर्थेन ये उपकारो भवति, स सधैषि गर्धन एव । सद्धच आलोपकस्कवं सिद्धमिति भावः। एवमुत्पन्नापि द्वयम् ॥ ८ ॥ ।. युठोड, ग- 2. वितःक अ, उ५ऑति यदेति यावत् । क. बिहुतेत । अर्थगतं विक्रानओर्दिी भोपामेमि । अतः व्रणिता । ने ततः मर्यमाह बात।