पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.न.५.J वृहदरण्यकोपनिषत् a! प्रजापतइ कर्माणि ससृजे । तानि मृष्टान्घयन्येनास्पर्धन्त । बदिष्याम्येवाहमिति याम् दधे । द्रक्ष्याम्यहमिति चक्षुः | श्रोष्याम्यहमिति ओवम्। एवमन्यानि कर्माणि यथाक्कर्म । तानि मृयुइश्रम भृत्योपयेमे । कविषयकमुपसनं मुख्यभया कर्तव्यमिति विचार्यत इति यत् । प्रजापति हैं। कमणि ससृजे । हे प्रसिद्धौ । प्रजापतिश्चतुर्मुखःप्रजापनिशदमुख्यार्थः सर्वे शरो वा चतुर्मुखद्वारा, कर्माणि कर्मज्ञानेन्द्रियाणि त्र्यपृिशाणि ससृजे पृथ्व नियर्थः । तानि मृष्टन्यन्योन्येमास्पर्धन्त । षं जुष्टनि तानि इन्द्रियाणि पर परं स्थस्यापाधिक्याभिमानेन वधं कृतवन्तीत्यर्थः । कथं ? वदिष्याम्ये बाहमिति चाग् दने। 'शृङ अवस्थान इति हि धातुः। अमेघ वदिष्यामि, भाभ्यः कश्चिमतो वक्तुं समर्थ इति वॐ दग्रे अनिमयमाना स्थितवतीत्यर्थः।। द्रक्ष्याम्यहमिति -- क्षेत्रम् । सर्वेऽर्थः । एधमन्यःनि कर्माणि यथा कर्म । एवं अहमेव पश्यामि, अहमेव गृह्यमीयादिपकारेण अथाभ्यषिं कर्माणि इन्द्रियाणि यथाक्षर्म यथाशविषयमभिमन्यमानानि अवस्थितवन्तीत्यर्थः । तानि मृत्युवशंभो भूत्वोपयेमे । तानि एवं दुरभिमनेन अर्घरतं स्वस्याधारपु यत मानानि प्राक्चक्षुरादीनि मृत्युः व्यापारनिरोधको देश्साविशेषः अभ भुजा 1. घू धारणं इति धातुः । नान्यः कश्चित् मत्तो वक्तुं समर्थ ईथभिमानं द्वे धूमिती ॥ एतदनुगुणमुपथंप्यन्यथ। स्थत् । यविष्याम्येवाक्षमिति क्रियापदेपर्यंबक्षरत्र 'अहं सर्वदथम्येन, न तु अधिरुपरंस्ये इति वा न = संभ्रां चकार । श्रमेणावरुणाद् भक्षत्रता साऽऽसी । एवमन्यान्यपि सर्वत्रैवरानुषत । प्राणस्तु उच्समिक्षाओं निश्चलेऽपि वर्तयन् सयत्रत आसीदिति अझषार्थः । एतदुद्यामुनं य एवं वेदेत्युच्यते । एवं भलिभ्ये यदा घथाआममेव एक्शरं रतिना बतमेवं मन्तव्यम् । न तु अहमेव बलिष्यामोति - अथापि तन्मामेव प्रतं चरेत् यत्र प्रमुखनमिति वक्ष्यमाणतया। चैवेहायुधम् । एवरक्तिंन प्रणने वदनदिष्यारे भुवनत्रधोनयश्रम एषाम मी , ‘ अस्थैष सर्वे अपसमे ' ति पिघेउतप्रागिति पवितुमिति लिईम् ।