पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

और मनुबमुनिविरचितभाग्ययुक्ता | अ.३ना.५ . तस्मादेत एतेनाऽऽख्यायन्ते प्राणा इति । तेन ह वाव तकुलमाचक्षते यस्मिन् कुले भवति, य एवं वेद य उ हैवंविदा स्पर्धते, अनुशुष्य चान्ततो म्रियत इत्यध्यपम् ॥ २१ ॥ अथाधिदैवतम्-ऽवलिप्याम्बैवाहमित्यभिर्दधे, तस्याम्यहमित्याः 'प्रणो मनासनेन्द्रियाणि ’ इति श्रुते प्रणे न गोबलीवर्दन्यायमरः ननसि लु । तवक्तारोऽस्येवंति द्रष्टव्यम् । वैलक्षण्याच । 'एतस्यैव संधै उपमभवम्’ इति चक्षुरादीनां तदधीनमवृत्तिलक्षणकार्यवेक्षणधदर्शनाच्च इन्द्रियेभ्यो भिन्न एवं प्रण इति । प्रकृतमनुसरामः । तस्मादेत एतेनाख्यायन्ते प्राण इति । यस्मात् कारणात् वागधाः प्रीण स्यैव रुपमभक्, तसादेते वादयः एतेन प्रणननैव प्राण इत्येवोच्यन्ते । अतो मनोबगाधपेक्षया प्राणस्यैव भृष्टयमिति स एव मुख्यतयोपास्य इति भावः एवमध्यास्मोपास्यविषयमीमांसं परिसमष्योपासकस्य फलमाह --- तन है वयं तत्कुलभाचक्षते थसि कुले भवति य एवं वेद । यः एवं पूर्वोक्ता कारेण मुख्यभाषाणं बंद, सः यस्मिन् कुले भक्षति | जाते ] तन् कुलं तेन चात्र तैलाभैव ३ प्रसिद्मनक्षते; प्रथा रघुकुलं यदुकुलमिति । कुलश्रेष्ठो भव। यात् । य उ हैवंविदा सर्धते, अजुगुष्य दैव।ततो म्रियते । उशब्दोऽत्र धारणे । इशब्दः प्रसिद्धे । यः पुमानेवंविदा उक्तगुणविशिष्टप्राणविदा सा स्पर्धते, सः अनुक्षुष्यैव शुष्क भूवाऽनतः बहुकालेन क्रियते । चिरकालं रोगादिशुकशरीरो म्रियते ; न सहसेयर्थः । ह प्रसिद्धे प्राणोपासनमाहारयामि त्यर्थः । इत्यध्यात्मम् । प्रायोपसनप्रकार उक्त इति शेषः ॥ २१ ॥ अथाधिदैवतम् । उपासनप्रकार उच्यत इति शेषः । बलिष्याम्यै वाइमित्यभिदधे । अहमेव चलिष्यामि; मसमः कोपि ध्वननव्यापारे नास्तीति अति६थं मन: निधिय निरस्तरपंकनपरो बभूवेत्यर्थः । तप्स्याम्यमित्या । भवतीति । आत घर्तत इयर्थः। अनिष्यत इति वा ।