पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ श्रीरामनुजसुनिविरचितभांष्युक्त (अ,१.A.१, अथ चतुर्थोऽध्यायः । ४–१, अवालाकिहन्वानो गायें आस । स होवाचाबातशठं कार्य अत्र ते अवपीति । स होशयाजातशत्रुः, सहस्रमेतस्यां वाचि दी तृतीयाध्याये, ‘तत्रेदं तर्डब्याकृतमासीत् । इयुपक्षिस उक्षणो जगका रणवस्य प्रपञ्चनाय अयमध्याय आरभ्यते - अबालाकिहचान गार्य आस । इतः गर्विष्ठः बालकस्यापयं बलकिः । दृसश्वसौ बालाकिदवेति स तथोक्तः । ईशब्दो वृत्तार्थस्मरणे । अनूचानः अध्यायी । 'एकां शाखा मधीत्य श्रोत्रियोऽध्याय्यनूचानः ' इति श्रुतेः । अतश्च अमीमांसितवेदार्थं युक्तं भवति । गार्यः गोत्रतो गार्यः । आस बभूव। स होवाचाजातशत्रु झार्च अझ ते ब्रवाणीति। सः बालकिः कश्यै आशीिजमजातशत्रुनामानं प्राप्य, अन्न ते अवाणीवृकवानियर्थः । महाजबसविसमीपे अय मासः करं भुस्सहत इत्यधथ इशब्दः । स होवाचाजातशत्रुः । अत्र दृशब्देन तस्य राज्ञो जप्तविक्षु वासयातिशयं दर्शयति श्रुतिः । तामेवाजगञ्जोऊं दर्शयन्ती तथैव श्रीः। अंध विद्याविशेषः प्रस्तूयते । अथ मायक्प्रजातशत्रुसंवादः कौषीतक्यु पनिषद्यपि भूयते । तत्रत्यं प्रकरणमेव जगद्धावित्याधिश्चरणविषयः। यस्य तत् कर्म', अथास्मिन् प्राग एकभा भ' त्यादिवाक्यानां तत्रैव स्यात् । एर श्रीवाति१िकमान• प्रतिरोधनार्थ प्रकरणमित्युपपादनाय अञ्जस्यं वाक्यमपि गृहीतं सूत्रे, अपिचैवमेके "इति एतद्रयाफध खरायमनेि तत्रे । एतद्वियोपास्यस्य, सत्यस्य सत्यवति रस्यमानं अनेषकम्; । अत्र आदियादिपर्यापः द्वीप; तत्र धोडप, जबमिपुरुष-प्रह न तत्र दक्षिणाद्विषुव - सृष्णविपुल्थपर्यायधवारोऽभिक इति । तत्र आदि यषवे भित लुईन्। पाण्डरवासाः वनपर्याय ए भ्रूयते । एवमन्यान्योऽष मेघ भाष्याः। इति अत्र छHछानेि ईति । समस्तरणाश्च तथैव तस्य प्रसिद्धिरसंति दुमत छ ।