पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१,४.१.} इवारण्यकोपनिषत् जनके जनक ति वै जना धावन्तीति ॥ १ ॥ स होवाच गाग्र्यं य एवासावादित्ये पुरुष एतमेवाहं बलोपास इति । स होवाजातशत्रुषु मैतसिन् संवदिशः, अतिष्ठास्सर्वेषी भूतानां रथं राजेति वा अष्ठमेतदुपास इति । तेषु तद्वात्सल्यं सहेतुकं विशदयति सहस्त्रमेतस्य वाचि दयो जनको जनक इति वै जना धावन्ति। ब्रह्म ते ब्रवाणस्येतस्यामेव वाचि निमिते गवां सहस्त्रं प्रीच्छामः। मसमीपमागाय, बल ते उपदशामीत शब्दप्रयोक्ता कोऽप्येतान्तं काऊं न दृष्टः । संवेऽपि हि जक्षविद, जनक एव बन्न शुझ्षुः जनक एव दाता चेति जनकस समीपमेव भवन्ति । भवांस्तु मसमीपमागस्य ब्रह्म ते ब्रवाणोत्युक्तम् । अतोऽनेनैव धक्येन तोषितोऽद्रं गवां सहस्रम्, अवाणीति वाङ्मात्रेणैव प्रयच्छामीति भवः॥९॥ स होवाच गाग्र्यं य एव आदित्ये पुरुष एतमेवाहं ब्रह्मोपासे इति । आदित्ये आदित्यमण्डले योऽयं पुरुभोऽभिमानितया वर्तते, एतमेव आदिय पुत्रमहसुषसे । तदेव ब्रम् । अतः वमपि तद्रक्षेपास्स्वेति भावः । स हो आचाजातशत्रुममैतस्मिन् संवदिष्टाः । स वाजातशत्ररेतुच्छलोवच । कि मिति ? भा मां प्रति एतस्झिन् आदित्यपुरुषविषये मा संग्रदिष्ठाः संवादं मा आर्षः । अज्ञाते हि विषये संवादः कर्तव्यः, अयं तु ज्ञात एवेति भवः | कॅथ मेयतह अतिष्ठाः सर्वेषां भूतानां मूर्धा राजे व अहमेतपुषास इति । वैशब्दोऽवधाभणे ; प्रसिद्धौ वा। अतीय=सबनतीत्य तिष्ठतीत्य3िषुः-'आतो जनकोजनक इतीदमर्षि अजातशत्रुगक्षमेच में धृतवयम् । अन्त एव इति शश्वत्। ह्निति, बनक एण श्रोता जनक ५ख ज्ञाता, बक एव बुभूषुः, जनइ एव दियुरेति इंदधेसर्व माधवं शहरम् । तदेवेह प्रश्नान्तरेणञ्चम् जनक एव प्रशुङ, जनक एष वा वेति । अज्ञाते हि विषये ऽति । नन्धत विषये विदो बादश्च भवतः । रंधाइख क्षते ष। समस्येऽभावें । खत्रीयवादेनैकीभूतो भावः संअह्नः । अत्रैते श्रेषन् परः तथैवेयकृय मेंः, तत्र संप्रदः 'मा मैतस्मिन् संधादपेषु 'इति बिन्नी षोतशिक्षये। मामेतदूिषवे सुद्यैसीखायान्तं खं न इdघ/ । तदुक्तं मम न संमन्यत इति तदर्थः । अत्रापि स एssआपः । यो प्रति घं संवर्धयन् न। मदभिमतवाक्यसमानार्धजापान नभूरिति थार्थीत् । सर्वथा मा इति निषेवः, न विषयस्य तत् । किञ्च पीतकरि पेत्