पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ श्रीरनरमनुबमुनिविरचितभाष्ययुक्ता [अ..ना., स होवाच गपियों य एवायमादरें पुरुष एतमेवाही प्रश्नोपास इति । स होवाचाजातशत्रुओ मैतस्मिन् संददिष्ट। रोचिष्णुरिति या आमेर्युपास इति, स य एतमेवपास्ते रोचिशुई भवति रोचिष्णुह्रस्य प्रजा भवत्यो यैः संनिगच्छति सचतानतिरोचते ॥ ९ ॥ स होवाच शग्र्यं य एवायं यस्ते पञ्चच्छन्दोऽन्द्रेत्येतमेव अलोपास इति । स होवाचाजातशत्रुर्मा मैवसिन् संयदिष्ट असुरिति । अहमेतमुषास इति, स य एतमेवमुपास्ते सर्वे दैवासिन् लेक आयुरेति नैनं पुरा कालात् प्राणो जहाति ॥ १०॥ स होवाच गाग्र्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुओं मैतस्मिन् संवदिष्ठाः द्वितीयोऽनपग इति वा अहमेत स होवाच गाग्र्यो य एवायमादर्श - आदर्श विद्यमानस्य प्रतिबिम्ब पुरुषस्य रोचिष्णुत्वं आजमानत्वम् - स्क्च्छवमिति यावत् । तदुपासकः , तपुत्रध रोचिष्णुरेवं भवति । अथो अपि च यैः संनिगच्छति यैः संग भवति, सर्वांस्तान् अनिरोचते अतिक्रम्य प्रकाशते । समाननमुतमलको भने तीत्यर्थः। शिष्टं स्पष्टम् ॥ ९॥ स होशाच गाग्र्यं य एवायं यन्तं पधाच्छन्दोऽन्देति । यन्तं गच्छन्तम् । शब्दमिति अस्य विशेष्यं प्राञ्म्; उत्तरत्र शब्द इति भवणात् ।। तथा अंग्रे गच्छतं शब्दं अनु अनुसूय यः पथाच्छब्दः प्रतिध्वनिरुदेति मूढशब्दानन्नत मुदेति, तस्य प्रतिशब्दस्य प्राणकर्मचत् अरत्यहमुषस इत्यर्थः।। असुः प्राणः । प्राणजन्य इति यावत् । । दुषासनस्य फलम्, अस्मिन् लोके उपासकशरीरे यावदायुः अक्षम्, तत् सर्वमेति । नैर्न पुग जलात् प्रण जहानि । आयुस्तकलन पुरा एन्सु4१मसृथुर्न प्राप्तो यर्षः। शिष्ट पष्टम् ।। १० ।। स होवाच गाथै य एवायं दिक्षु -१ दिशां युमभूताधिदेकयः बान् द्वितीयवेनोपासनोपपतिः । द्वितीयवं द्वितीयक्षत्वप् । अनपगषय अनि