पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब,४.१.} इवारण्यकोपनि १३९ तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सस्यम् । तेषा मेष सत्यम् ॥ २० ॥ इति चतुर्थाध्याये प्रथमं ब्राऊणम् । प्रसङ्गिकजागराघवस्यानिरूपणनिर्विण्णाय मुमुक्षवे गार्याय ब्रह्मप्राप्तिसाधनभूतोषा सनधकारमुपदिशति तस्योपनिषत् सत्यस्य सत्यमिति । तस्य परमात्मनः सयस सयमिति उपनिषद् रहस्यनामेयर्थः । एतन्नामार्थं स्वयमेव विवृणोति । प्राणा वै सत्यम् । तेषामेष सत्यम् । प्राणाः 'जीवमान इयर्थः । तेषा अचेतनवत् स्वरूपान्यथाभावरूपविकारभत् सत्य = निर्विकारतातीति ते सत्यमियुच्यन्ते । वैशब्दः प्रसिद्धं । एवं जीवन स्त्रषविकाराभावेऽपि स्वभ बभूतधर्मभूतज्ञानेन विकारित्था न निरवधिकं सस्यवम् । परमात्मनस्तु जीवन मिव पुण्यपापप्रयुक्तस्य धर्मभूतसगसंकोचविकासलक्षणस्वभवस्यान्यथाभाव (लक्ष गस स्वभावान्यथाभव ) स्याऽप्यभात् तदपेक्षयाप्यधिकसंयतेति सस्यस्य संयतेत्यर्थः । [’ अत्र सस्यस्येयेकवचनं जायभिप्रायस्; प्राणा वै इति बिव णात् । तेनैकजीकादशुदासः । सत्यस्वेति षडं च निर्धारणार्था । तेषामेष सत्यमिति विवरणस्स्यात् । तेन जीवबलैक्यवादव्युदासः । ततश्चोक्त गुणविशिष्टस्योभोपासनं मोक्षसाधन अस्वमप्येवमुपास्यतशत्रुभाहे यः] | २ ॥ ५-१ 1, आरनः ग. ५. कुण्डलिते न आदि बेचे । ए खीरे जीशतिरिक्तं परममानं प्रतिबोध्य, तेने, 'जीवेश्वरगोमैं दे जब लादि; देहवितो मैदे च ईश्वराभित्र एष जीवः; नै हु आमद्वयम्’ इति मतिं व्युदस्थ एतन्यपेन प्रगुतुदिव्यणुकादिसर्वजीवातरित मन्तव्यमिति प्रतिबोधयितुं तदुदितं हरनामोपदिखन स्पोपनिषदिति । एतद्मिरणरूपसुपरितन भागणद्वयमिति शाऽऽयुकम्। बस सत्यस्येयाविरधिरूढः । स च षष्ठे च निधरणायैयस्मिनले चिन्यः । सत्यपस्य बीममार्यक्रमस्य प्रणुया निर्धारणवडणुको म्याग्नता । तैसा सूत्र श्रीभाग्ले, "प्रगत प्रगसाह्रवर्षात् आक्षः प्रसूयन्ते। ते ताब संयम्-तेभ्योऽप्य पशुभः वयम् " इति अभासतमा ड्रोिध तृतीयामगमन्पकोतिर्षिरोष ।