पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ औरङ्गमनुनिविरचितमण्युक्ता (अ..1.२. स्ताभिनें स्नोऽन्यायकोऽथ या अक्षमापताभिः पर्जन्यो या कनीनिका तैयाऽऽदित्यो यस्तृणं तेनाग्निर्यङ्कं तेनेन्द्रोऽपैन बर्तन्या पृथि व्यवायचा यौरुतया । नास्याभं क्षीयते य एवं वेद ॥ २ ॥ तदेष श्लोको भवति-- अर्चषिल्थमस ऊर्धवुभसस्मिन् यशो निहितं विधरूपम् । तस्यासत अधयस्सप्त तीरे वागमी अंत्रण संविदाना ।। इति ।। अम्मिलधमस ऊर्जत्रुभ्र इति । वें तच्छिरः। एष ह्यर्वाग्मि लश्रमस ऊर्धबुद्धः । रेखाः सन्ति, ताभिद्रभूताभिः एनं प्राणं रुद्रः अन्वायत्तः उपक्षितो भव तीत्यर्थः । अथेति वाक्यान्तरोपकमे । याः अन् अक्षिणि शुण्ठ्यादिकद्रव्य संयेगेनाभिव्यज्यमाना आषःताभिः द्वारभूताभिः पर्जन्यो देवतामा उपतिष्ठते। या कनीनिका अक्षिण या कनीनिका तरल – तेजोमयी इक्कीक्तिरिति यावन्-, तप तद्रा आदित्य उपतिष्ठते; अणि अन् कृष्णं रूम्, तेन मिरुपतिष्ठते; यदक्ष्णि शुकं रूपं दृश्यते, तेनेन्द्रः उपस्थितो भवतीत्यर्थः । अधरयैर्न बर्तन्या पृथिव्याशयता । अधरया वर्तन्पा अधरेण पक्ष्मणा एर्ने पाणं पृथिवी अन्वायत्ता उपस्थितेयर्थः । अरुतरया । वर्तन्येति वर्तत । उत्तरया वर्तन्या उतरेण पश्मणा बौदैवतमोपचितेयर्थः । सप्ताक्षियुषस्य क्षुर्निष्ठमाणज्ञानस्य फलामह। नास्य क्षीयते, य एवं वेद । सष्टोऽर्थः ॥ २ ॥ तदेष श्लोको भवति । तत्र तसिन् छस्यमाषविधये = तमतिसाधक एषः वक्ष्यमाणः ओोके भवतीत्यर्थः । ‘अद्भमिलभमस ऊर्चचुञ्जः ’ इत्यादिनो पतमर्छ भन्नं धृतिरेव व्याचष्टे । तन, 'अर्वाबिलधमा ऊर्वसुनः ' इति मल खण्डमुपादाय तेनोच्यमानमर्थमाह । इतीदं तत् शिर इति । इति मखण्डे नोढं तत इदं प्रसिद्धमेव शिरः कण्ठादुपरिभाग इति याद । कथं तथैतादि त्याशाह । एषाणयोषिद्धमस ऊर्जवुभः। क्यते अनेतेति चमसाः एक फीलिपितिपदार्थस्योका अर्थः ? उ खाएवेत खयमेघे हैं । मेशिनम्। ने द् ! ! अःि' इव परगमन इव निम्नधिम् ।