पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ श्रीरामानुजमुनिविरचितभांष्ययुका [अ.४,बा.३. अतोऽनन्तेन तथा हि लिङ्गम् । अत:=उनैलेतुभिः अनन्तेन करषाण गुणगणेन विशिष्टं प्राप्त । तथा हि सत्येव उभयलिी जन उपपन्नं भवतीत्यर्थः । इति तन () स्थितम् । (२) न हृतसादिति नेत्यन्यस्परमस्तीति वक्ष्यं तत्रैव पादे, ‘ तथान्य प्रतिवेष " दिति सूत्रे चिन्तितम् । तत्र हि उक्तात् पत्ररुणापि परं किञ्चिदस्ति, य आभा स सेतुर्विधृतिरिति सेतुदश्रवणन् । सेतुहैि कूछान्तरमापकः । एव भस्यापि परस्य प्रेक्षणः प्रष्यन्तप्तकथमभ्युष्मान्ध्यम् । किञ्च, 'संतुष्यद्र षोडशकल 'मिति एतस्य ब्रवणः परिच्छिन्नस्यावगमत् अभरिच्छिन्नं मुख्यं जले जकारणादन्यदिति निश्चीयते । तथा, ‘अमृतस्यैष सेतु' रिति भाष्येणामृतेन संबधो म्यर्षदश्यते। तथा, ‘परापरं पुरुषमुपैति दि'मिति परसाद्रश्नणः प्राप्य भेदो व्यपदिश्यते । अतः पत्रक्षणोऽप्यन्यत् प्राप्यान्तरमस्तीति, ‘ परमतः सेतू न्मानसंबन्धभेदव्यपदेशेभ्यः" इति सूत्रेण पूर्वपक्षे प्रथळ'- उतरं पठति । सामान्यात्तु” । तुशब्दः पझं व्याधर्तयति । असंकरः कारिवक्षणसेतुसमान्यत सेतुरिति ब्रह्मोच्यते । 'एष सेतुर्विधरण ए लेकर नामसंभेदाये ' ति श्रुतेः । प्रसिद्ध हि सेतुः पार्श्वदयवर्तिजलसरकारीति भावः।। “ बुद्धयथेः पादवन"। ‘चतुष्पाद्झे' युम्भानव्यपदेशः बुद्धधर्षः = उपासनार्थः । यथा ब्रशप्रतीकभूते मनसि 'वा पादः प्राणः पादः ’ इति व्यपदेशः उपास नार्थःतद्वत् । न हि भनस यागादिषादवचें बातौ संभवति । “ स्थानवि" शेषात् प्रक, शैदिवत् | यथा आलेकाकशदे वंतधमघादिज्ञानभेदत् परि चिछजतयाऽनुसन्धानम्, एवमनुन्मितस्यापि बक्षण उन्मित्वमुपपद्यत इति भावः। “ उ५५४ । ‘यमेवैष वृणुते तेन लभ्यः ’ इति स्वमातेः स्वयमेव साधनालय जोधृष्यमाणे जप्तणि, ‘अमृतास्यैष सेतु' रित अतस्य प्रप्यमपकभावसंबन्धयोः पतेरित्यर्थः । *तथाऽन्यप्रतिषेधात् " । यदुक, पराशर मिति परमे 1, पूर्वपक्षे तप्ते ग. 2. जगधारणं क,