पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ ओरलराभलुजमुनिविरचितभाष्यथ् [अ..ज.8. स्यात् , कथं तेनामृता स्यामिति । नेति होवाच याज्ञवल्क्यःयथैवोपकरणवतां जीवितप्, तथैव ते जीवितं स्यात्; अमृतत्वस्य तु नाशाऽस्ति विलेनेति । R| सा होवाच मैत्रेयी, येनाहं नामृत स्याम् किमई तेन कुर्णम् । यदत्र भगवान् वेदतदेव मे ब्रवीति ॥ ३ ॥ -कथं तेनामृता स्यामिति । हे भगो - ‘संबुद्धौ विभष भवद्भगवदघयक्ष मोझावयति ओवम् , भुवम्, विसर्गश्च - हे भगवन् ! सर्वाऽपीयं पृथिवी वितेन पूर्णं यत् यदि मे मम स्यात् वशंवदा स्यादित्यर्थः । तदा तेन वितेन कथं कथञ्चिदपि अछुत स्यनु ? संसारान्मुक्त स्थां किमित्यर्थः । नु इति प्रश्ने। नेति होवाच याज्ञवन्यः । सः याज्ञवल्क्यः नेत्युवाच है । ‘वितेन त्वं संसारान्भुक्त न स्याः ' इति ह निश्चितमाहेत्यर्थः । तर्हि वितेन किं स्यादित्यत्र यथैवोपकरणयतां जीवितं तथैत्र ते जीवितं स्यात् । उपकरणवतां भोगसाधनदश जीवितं सुखजीवनं यथा सिद्धयति, तथैव ते भोगोपकरणविषयाः जीवितं सुखेन जीवनं परं लभ्यते इत्यर्थः । यथा वितेन ऐहिक्सुखम्, तथा मोक्षमुखमपि किं न लप्यत इति पृच्छत पुनः प्राह अमृतस्त्रस्य तु नाशास्ति वित्तेन । तुशब्दो मोक्षस्य, ‘नान्यः पन्थाः’ इत्यादिश्रुतिसिद्ध ज्ञानैकसाध्यत्वमाह । अमृतत्वस्य मोक्षस्य वितेन साधनेन प्रप्यत्याशIऽपि नास्तीयर्थः मोक्षस्य वितpध्यक्संभावनाऽपि नास्तीति यवत् ॥ २॥ सा होवाच - ब्रूहीति । सा मैत्रेयी प्रभूव । इ= अहं खिथाः त्रियागेन मोक्षसाधनापेक्षेति भावः । किमिति । मममृतत्वमाभ्यनुपायभूतेन विरोनाहं किं करिष्यामीति । तर्हि किं तवापेक्षितम् ? तनह यदेव - ब्रूहीति । भभावान् यत् अमृतत्वमप्युपायं वेद, तदेव मे ब्रूहीत्यर्थः ॥ ३ ॥ कथं तेनसृता स्थामियत्र कथमित्यस्य कथमपीत्यर्थस्य लीकृतत्वात् तस्थाने नु इति प्रमपरं योजितम् । यदि स्यादित्यनेनैव वितर्कस्य हावा नु इतीदं दनपेक्षितावित असता स्यामि यत्रान्वितं हतम्। शतव वितर्कस्य अष्टश्रीतये तुभयुते तु कथमियस्य प्रश्नपरत्वं । यदि मितनामृतं भवेत् , तर्हि स भग्नप्रकारो जिज्ञास्यतेऽज्ञानार्थम् । तदा च सर्वपृथिवी संपत्यर्थमपि यन्नः कर्त७थ इति । एवं प्रश्नपरेष सती वितवैद्यर्थमंबंद्धाटयामासेति ध्येयम् । मगकन् अपीतु 'र्ति प्रयोगे; पतिः श्रर्थनां जातु न मन्येते बृहीत अश्न परं मधुर