पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.४.आ.४. गृहदारण्यकोपनिषत् स होनच याज्ञवल्क्य, प्रिया बतारे नः सती प्रियं भाषसे । एवा(स्व | व्याख्यास्यामि ते ; व्याचक्षाणस्य तु मे निदिध्यासस्वेति । ब्रवीतु मे भगवानिति ॥ ४ ॥ स होवाचन वा अरे पत्युः कामाय पतिः प्रियो भवति । आत्मनस्तु स होवाच याज्ञवल्क्यः । एवमुक्तो याज्ञश्चयः तां प्रयुवाच । कि मितीत्यत्राह प्रिया – निदिध्याप्तस्वेति । बयनुकंगथाम् । अरे मैत्रेयि । यं सती सभ्वी च सती, नः अस्माकं प्रिय' अनुकूला च सती प्रियं मनोनु कूतं वाक्यं भाषसे इति तां प्रशस्यत्यदरे गाई एहि-इह आगच्छ–आस्त्र भसमीपे उपविश इति । सभक्तिसाध्वस तां समीपपवेशने अनुज्ञाय आह व्याख्यास्यामि ते । अमुत्क्षयं तत्रापेक्षितं व्याख्यास्यामि वश्यामि । किन्तु त्याचक्षाणस्य व्याख्यानं कुर्वतः मे मम वाक्यानि निदिध्यासख अर्षतो निश्च येन ध्यतुमिच्छ। यद्वा-, व्यचक्षाणस्य तु मे मुखं निदिव्यास्र - निन्यान भनेकमन् --- अवलोकितुमिच्छ । अक्लोथ चेति यावत् । इतिशब्दो वाक्याच साने । एभुक् मैत्रेयी सत्रधान। सती स्वस्य अदभावधानं ज्ञापयितुमाह ब्रवीतु मे भागवानिति । सोऽर्थः ॥ ४ ॥ एवमुपसन्नयै मैत्रेश्यै मोक्षोपायं ब्रशोषासनमुपदेषुमारेभे इयाह स होवाच।। किमितेि? न वा अरे - अनसुतान्वार्थिन्यै मैत्रेयै अमृतस्त्रस|धनदर्शनविषयतया, आनैष द्रष्टव्य रघुपदिश्यमान आम धमारमेत्यवश्यमभ्युपेथः; ‘तमेवं विद्वानसूत इह भवति। नञ्जयः फ्था अयनाय विधते ’ इति तस्यैष समदर्शनस्य मोक्षसाधना शामत् । ' जस तं पराददित्यादिना तस्यामनः सं नवकथनात् । ‘आत्मनो व। अरे दर्शनने ' त्यादिना तज्ज्ञानेन सर्वच्यावेदनेन सर्वोपादानत्वमतिपादनाच अस्मिन् प्रकरणे द्रष्टव्यतम उपदिश्यमान आमा परमात्मेति सिद्धम् । अतः तदुपशदकस्यास्य संदर्भस्य यथा परमात्मपरत्वं ससा, तथाऽथ वर्णनीय इति च संद्धम्।