पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ, १.४.] हदारण्यकोपनि १६१ आभा वा अरे द्रष्टव्यश्श्रोतव्यो मन्नव्यो निदिध्यासितव्यः। ततः किमियत्नह आमा वा अरे द्रष्टव्यःश्रोतव्यो मन्तव्यो निदिध्य सितव्यः। तस्मात् पतित्रयादीनां प्रियवं यत्संकरपायसम्, तस्य परमात्मनः प्रसादाम परामा द्रधुन्यः। स हि परमामा दर्शनेन प्रसन्नसम् तदर्शनरूपब्रह्मविधयै पतिजयादिषु सतगतिनियकप्रियत्वापादकपुण्यापुण्पामकभगवत्सरसोपरमे कर्मप्रति बभनिघृतेः स्वोपासकफय निकुशतन्येण सर्वेषामपि वस्तूनाम्, पतिपादिवत्, ततोऽधिकं वा प्रियवमापादयितुं शकोति । मोक्षदशांथामानुकूल्यपातिकृश्यविभाग विरहितं सर्वशरीरकं सवितिकं प्राप्त आनन्दरूपं तपसादादेव तदुपासकोऽनु भवतीति तत्रसादसिद्धार्थं स एव पर्सामोपास्य इति फलितार्थः । ‘न पश्यो सूर्यं पश्यति न रोषं नोते दुःखताम् । सर्वे ह पदयः पश्यति सर्वमानोति सर्वशः इति श्रवणादिति भावः । अत्र स्वाध्यायस्यार्थपरबेन अधीतवेदः पुरुषः प्रयोजनवदर्थदर्दनात् निर्णयाय स्वयमेव गुरुमुखात् न्याययुक्तार्यग्रहणलक्षणश्रवणे प्रधर्तत इति अवगम प्रसवात् श्रोतव्य इयनुवादः । स्ममनि, एवमेवेति युक्तिमिः श्र (ज्ञ ) तार्थ प्रतिष्ठापनलक्षणमननस्य श्रवणप्रतिष्ठार्थतया प्राप्तवान् मन्तव्य इति चानुवादः।। अनवरतभागरूपं ध्यानमेव निदिध्यासितव्य इतेि विधीयते । उपयदश प्रभूति भगवद्यानपानुकूळचमूचनाय निदिध्यासितभ्य इति सन्नतपदेन निर्देशः । अन्न ‘स्ऋतिलभे सर्वग्रन्थीनां विपमोक्षः ' इते ध्यानयैव मोकं प्रय वहितहेतुत्वक्षत्रणात् , क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे फ्राने ’ इति दर्शनस्यापि मोक्षाव्यवहितकारणयभवणात् , उभयोरेकार्थत्वस्य वक्तहषवात्, चाक्षुष bनदाचिसया दृशिधातोः, नाक्षुषज्ञानस्य च, ‘न चक्षुषा गृह्यते ’ इयचक्षुषतया प्रतिपने' अक्षणि 'विधातुमसंभवात् , द्रष्टत्वं इति दर्शनशब्देन उपचार दर्शनससनकरमतिविशदं ज्ञानमभिधीयते । ततश्र द्रष्टव्यो निदिध्यासितव्य 4. अनुषशनवैवे, क , 2, षाितुमिति न वा. कोशाय, 3. दर्शनखंमागारः निति नियनं . . 28]