पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६५ श्रीरक्रामनुजमुनिविरचितभाष्प्रयुक्त ( अ.४.शा.}, मनः क्षत्रं वेद । लोकास्तें पाहुणेऽन्यत्रारभतो लोकान् वेद । देवर्स परार्थेऽन्पत्रमनो देवान् वेद । भूतानि तं परादुर्योन्यत्रारमन भूतानि वेद । सर्व तै परादाद्योऽन्पन्नमनस्सर्व वेद अह्म जलगर्वार्गः । क्षादिसहपाठात् | यस्यषिकारी बक्षणवर्णम् आस्मनोऽन्यत्र परमात्मनोऽन्यत्र क्षितम्, न तु परमात्मनि स्थितम् , अपरनामकं स्वनिष्ठं वेद जानीया, ते ब्रह्म स बालणहणं एव परादाद पराकुर्यात् = अभिभवेत् आमनोऽन्ययेन = अनशमकचेनावगतो ब्राऊणवर्णा एव ते तथायागन्तारं संसार यतीत्यर्थः । एवमुत्रापि द्रष्टव्यम् । अतः सर्वत्र बलस्मकत्वमेव स्वरूपमित्युक्तं भवति । अत्रागभवमतिपतेः संसारहेतुत्वोक्त्या मिथ्याज्ञानवसिद्धेरिति द्रष्टव्यम्। क्षेत्रं क्षत्रियवर्णः । लोकाः भूस्वर्गादलोकाः । देवा? आराध्याः ताल्लोकमापकाः देवताः । भूतानि अचिस्संदृष्टचेतनवर्गः । इतः सखर्थः (सद्योऽर्थः)। ननुक्तरीत्या सर्वस्य प्रश्नधारयः कामकवेऽपि अश्नामिकस्य शीर भूतस्य जगतः शरीरिभूनन्नमापेक्षया भिनस्वेन तथाविधत्रसज्ञानेन सर्वज्ञानसंभवात् । तस्मिन् त्रिज्ञाते इदं सर्वं विदितमिति निर्देश नोपपद्यत इत्याशङ्क्या, सर्वस्यापि तच्छरीरत्वेनशरीरवाचिनाव शब्दानां शरीरिर्पर्यन्तम इदं सर्वमिति शब्दः भ्याम् , अन्यैरपि शब्दैस्ततश्छकं प्रतैवाभिधीयत इति सर्वं श्रीरिणि ब्रह्मणि अन्यत्र स्थितमिति । ननु ‘दं सर्वं यदयमारभे ’ति अभेदस्योपवेक्ष्यमाण' स्वान् इह मेदप्रतीतिनिषेध एव कर्तव्यः । अतः अभ्यन्यस्य व्यतिरेकेणे यर्थः । आण कर्णादिकगामनोऽभूप यो वैदेयर्थः । किं अन्यत्र क्षितमिलुक, यो अक्षमधिकं परमम भिमतत्वेन वैवेत्यर्थः सिङ्ग यति । न चैकं स्याद्यनुभावः । अतो निषेधाञ्जलि रसभा स्वनिष्ठमिति । नक्षत्रादिपदानां प्रकारमात्रपत्यत तत्र प्रीपेक्षया भेदन कहतो वर्तमान स्वेन भेदप्रतीतिनिषेधायोगात् । सप्तम्याः प्रयो गठन आधाररूपार्थस्य प्रतीतस्यायाधेन ने एवमर्थवर्णनम्। तात्पर्य है, स्वतन्त्रे वेद परमान्मन्त्रत्वेन न वेधयेण अन्यपदस्य यने हेितसिलामि विभमिल्लज्ञेऽपि भयंभुमर्हति। एट अवस्थस्य नेलर्भस्रो. श्र धनादि यः पश्यनमधभूतं वंदे इचो कार्यः। अथापि कक्षागि १