पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,४.४.] गृहदारण्यकोपनिषत् १६५ दै भनेदं क्षत्वमिमे लोका असे देवा इमानि भूतानि वें सत्रे यदयमात्मा ॥ ६ ॥ स यथा दुन्दुमेहोन्यमानस्य न बाध्छदान्छक्नुयाद् ग्रहणाय , दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शुदो गृह्यतः ॥ ७॥ शते तच्छरीरभूततया तस्तर्गतञ्च सर्वमिदं तं भवयेवेत्यभिपेयह ३ी अखेदं क्षत्रं - अंयपारमा । अयमास्मेति यदुक्तं ब्रह्म, तदेव ब्रहक्षसलोक देवादिसर्वरूप; सर्वशब्वाच्यमित्यर्थः । ततश्चामनि विज्ञाते इदं सर्वं विदितं भवति = एतत्सर्वशरीरकं घन विदितं भवतीत्यर्थ उपवस इति भावः ॥ ६ ॥ एवं जगकारणत्वविशिष्टपरमामोपासनां विधाथ उपासनोपकरणभूतमनः प्रभूतिकरणनियमनमह स यथा दुन्दुभेईन्यमानस्य - शब्दो गृहीतः । दुदुमेरियनादरे थी। ग्रहणशब्द ह निरोधपरः। उपादाननिरोधयोर्दूयोरपि अहणशब्दवाच्यत्वात् । यथा गृहीतानि पुष्पाणि, गृहीतधोर इति । स यथा = स दृष्टान्तो यषेयर्थः । चुलुमे’न्पमानस्य = दुदुभी इम्यमाने बाह्यान् ततो बहिर्निस्सरतः शब्दान् ग्रहणाय न शत्रुयात् = न निरोढं शङ्कयादित्यर्थः । कथं तर्हि निर्णीत्यत्राह दुदुभेस्तु –गृहीतः। विदतु आहन्यमानं दुदुभि मनुपेक्ष्य दुदुभेर्वहणेन शब्दनि:सरणाधारभूतदुन्दुभिनिरोघेन, दुलुम्याषा तस्य च तदहन्तृपुरुषस्य निरोधेन वा शब्दो गृहीतः मेर्याः निःसरन्तः शब्दा निरवयन्त इत्यर्थः। 'मेरीदण्डयोरन्यतरनिरोधेन तत्संयोगनिरोषद्वारा भेरीशब्दा यथा निरुद्यन्ते, एवम्-इन्द्रियेषु विद्धगणे व्याप्रियमाणेषु आश्चार्थानुभवो दुर्नि रोधः । तस्मात् -विद्यापसरणेन वा इन्द्रियनिरोधेन व विक्षेत्रियसंयोगनिरोषद्वारा परमांमसाक्षाकारक्रोिषिणार्थज्ञानं निरुच्यत इत्यर्थः । एवं निरुध्य, निदिध्या सितष्यो ऽन्यः' इत्युक्तं वर्शनसमानाकाराविच्छिन्नपरममस्मृतिसन्तानं साधयेदिति भावः । एञ्चनरत्रापि द्रष्टव्यम् ॥ ७ ॥ 1. 'दुन्दुभ्याघातस्येति ङ१ = ' इचिवमा क बरे ।

  • अयमत्रार्यायैः”इति भाष्यथ । पद्यमात्मेति । इदं प्रारभ्य खर्वमिलन्मोक

अश्वत्रधमेदविः आश्मानमुदिय । तथा च अशाबिपदं तत्तग्रसरमिव । अत्र यवि• अस्य गदगाविचर्ष संवृष, बलाघवमर्श आदिान्तानि , तस्मात् आदि परा. वर, एषामनो वेवास्तारि ।