पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.,५.] झदारण्यकोपनिषत १८९ येऽमृतमयः पुरुयोऽयमेषु स योऽयमात्मेदममृतमिदं प्रसेदं सर्वम् ॥१४ ॥ स घा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतान राजा। तवथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः, एवमेवासिगणमनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आस्मानः समर्पितः ॥ १५ /

  • श्वार्य तेजोमयोऽमृतम्यः पुरु' इति निर्दिष्टो यः, सोऽस्मिन् आन्यत्र

चितोऽर्यामीत्यर्थः । सोऽपि क इत्याह – यश्चायमात्मा तेजोमयोऽब्रु तप्रयाः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं भल्लेदं सर्वम्। ' पूर्वत्राश अथोः पुरुशमशब्दाभ्यामुक्तः परमनैवेयर्थः ॥ १४ ॥ स या अयमात्मा -- राजा । स वा अयमात्मा इयत प्रबन्धेन प्रतिपादितः चेतनाचेतनविलक्षण आस्म सर्वेषां भूतानाम् अधिपतिः शेषो।' पति शब्दः शेषिणि रूढः ’ इति स्थापयैः 'प्रथमसूत्रे प्रतिपादितवान् । सर्वेषां भूतानां राजा । नियता। तद्यथा -- समर्षिताः। नाभिः चक्कमध्यवर्तिसन्ध्रकाष्ठम् । नेमिः बाधक्रूपकारकाष्ठम् । अरा मध्यधर्तिदर्शछ। । अरा यथा नाभि नेग्याश्रिताः, एवं सर्वाणि भूतानि देवलोकप्रणवः समाश्रिता इत्यर्थः।। बेसनाचेतनामकः सर्वोऽपि प्रपञ्चः तदभिश्च इति यान् ॥ १५ ॥ एवमुपदिष्टमधुविचास्तुतये आख्यायिका आरभ्यते । अत्रेयमाख्यायिका अनुसन्धेय। दष्यथर्वणनामा ऋषिः इन्द्रल् मधुत्राणविद्यां । प्राप्तवान् इंद्रेण , तदुपदेशसमये स दभ्यश्छथर्वण एवमनुशिष्टः - अन्यस्मै नैतदुषः देह्यम् । अन्यथा कृते ते शिरश्छेस्यामीति इत्युक्तोऽप्यसौ लोभादश्विनोः समीपमागत्य () एक्जन्-'मयेयं मधुविचेन्द्रात् आप्त। अतोऽस्य अन्यसा ब. एतस्थाने 'पूर्ववचः 'इत्येषःख स्ल कोशादी १. व्यासायैः समर्षितक . क. मधुबिधा मधुशशणम् । तत्र श्रीध सतोऽयंसथे क्रियते । महता प्रश्न मनुष्यदू दैरधीतत्वात् परतरथरहस्यप्रतिपादक मध्विदं सारभूतमिति । प्रथमांडनिरूपणं प्रथमोताङ्गतमन्त्रयेग; परनिकर्षं परेण येन । तमु हयग्रीवासितो दधीच आथर्वणात् मधुक भर्यप्रथिभ्यसुगं कर्म शं कुतः ’तमितीदमायाविप्रैनेसह आत्रेयमिति । तदिति । भरि शतपथप्रवर्ग्यायतः इन्द्रस्योपवेद्युवं न सुयते । अत्रं दधीच हे विज्ञानमस्तीति