पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. अन्तरादित्यविद्य। अतरधिकरणे १-१ ७, ४. अन्सरक्षिविद्य च ५. आकशविद्या आकाशधकरणे १-१-८. ६. प्रणविद्य। गणाधिकरणे १-१-९ दिव्यकौक्षेयज्योतिर्विद्या १-१-१०. ८. गायत्रीविद्या च ९. प्रतर्दनविद्या इन्द्रप्राणाधिकरणे १-१-१ १०. शण्डिल्यविश्व सर्वत्रप्रसिद्यधिकरणे १-२-१ . ११. नाचिकेतविद्या अतकिरणे १२-२• १२. उपकोसलविद्धः अन्तराधिकरण १-२-३. १३. अंतर्यामिविश्व अन्तर्याम्यधिकरणे १-२–४. १४. भूतयोन्यक्षरविद्या अवयवादिगुणकाधिकरणे । १२-५. १५, वैश्वानरविद्या वैश्वानाधिकरणे १-२-६. (भूतयोन्यक्षरविद्या चुश्चाथर्धिकणे १६. मूरुविधा भूमाधिकरणे १-३-२ (अक्षरविद्या अक्षराधिकरणे १-३-३.) १७. विमानप्रणवपुरुषविद्या ईक्षतिकर्माधिकरणे । १-३-४ १८. दहरविद्या दहराधिकरणं १-३-५ (नाचिकेतांवंद्या प्रमिनाधिकरणं १-३-६) १९. मधुर्विद्या सध्यधिकरणे १-३-८. २०. ज्योतिषां ज्योतिर्विद्य च / २१.. संकीविद्या अपराधकरण १-३•९: (दहरविद्या अर्थान्तरत्वयपदेसाधिकरणे- १३१७) (नाचिकेतविया अनुमनकविकणे । १७२९ ७, } ज्योतिरधिकरणे १-३-१) .