पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अश्वा.५.] झाथकोपनिमय १९१ तदेतषिः पयश्वघोच तद्धां नरा सनये बँस उग्रमाविष्कृणोमि तन्तुर्न दृष्टिम् । ६व्यङ् ह पम्भवाथर्वणो वामश्वस्य शीष्णं प्रपदीमुवाचेति ॥१६॥ देतयषिः परमवोचत् । तदेत् अधिनेषं कर्मणा विषापसिस्टं योगसक्षाक्षरेण पश्यन् कश्चिदृषि: अश्विनौ प्रति उवाचेत्यर्थः किमितीत्याह तैलं नर । – हे नरा | 'सुप खलुक् ’ इत्यादिना द्विवचनय आद्य देशः । हे नरौ दिव्यपुरुष, हे अश्विनौ च युवयोः । सनये - सनिः = लाभः -- लमाय । मधुवियलाभायेति या। तलाभाय युवाभ्यां कृतमिति फ़ब्निर्थः । उ कूर लिरस्कंदन - पुन:प्रतिसन्धानरूपं दंसः कर्म- अस्ति सकरन्तोऽयं दंसशब्दः -[' तत्] तन्यतुः पर्जन्यः । कूटिं न वृष्टिमिव । शब्द इवार्थे। पध पर्जन्यो भृथं प्रकाशयति, एवं तत् पूर्वकाले युदाभ्यां कृतं कर्म आविष्कृणोमि प्रकशयामि । [' लोकप्रसिद्धं यथा तथा घोषयामीत्यर्थः।] के तदनिष्क्रियत इत्यत्राह दज्य है - उवाचेति । ऽशब्दोऽनर्थको निपतः । है। प्रसिद्धं । हे अश्विनौ । यां युवयोः ध्यङ् अथर्वणः अश्वस्य शीधण धशिरोव्यतिरिक्तेनाथशिरसः मधु मधुविद्यां प्रोवाचेति च, तत् ['३ प्रसिद्धं यथा तथा] आविष्कृणोमीत्यर्थः। ['इति स ऋषिः तावभोषयदिति भावः ।] तंतश्च एवं महता प्रमले गश्विभ्यां दधीचो विश्व संगृहीतेयमिति विश्व स्तुता भवति ॥ १६॥ 1. इयं क, कोशे में । 2,B, इदमपि कः कोशे । फश्विदृषिरिति । वक्ष्यमाणमन्त्रत्रय ध्वरित्यर्थः । नस्थ दार्थ इति । न पुरतडुपचारो निषेधायुः; उपरिष्टदुषारस्तु उपमनायें वैदे । अत्र च स्सन्वमिनः तन्तुवडुपरिष्टदुष्यति इति । अत्रे यन्मधु इत्र यष्छदो मधुविशेषणे प्रसिद्ध पर्यो। यत्र खलु मधु, तदुबान्यन्वयः । ऽवचेतियत् तदित्यत्र निवेश्यं । करदर्यस्येव। इति यत् तदित्यनेन प्रवघनं न विवक्षितम् । किन्तु अस्विकृतं यत् क्षीचः स्वशरोऽप्रधानपूर्वं ब्रह्मशिरःप्रवेशनम् , त वर्ग मी। तब अश्वस्य शीष्णिं इति तद्वाक्य पदमितम् । ‘इति यह तदित्यनुक्य, यस् यस्मात् अश्वशिरःप्रतिधनस्पोप्रर्भवात् अणात् अस्य शीर्षा व प्रोश, तदुभं कर्मेत्यधोऽस सुवचः। उभकर्माधिशत् । पन्ना । ऽप्रश्नमेनार्थि छत्रपति बिरुदंसनात् । इंग्रजी व ओो। विषगरिक भ्यामश्विभ्यां वेदनालेलेनापि धुिरं घोऽनुकूल कर्मकाणी भवतः ।