पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1.५.१.] उदारष्यपनिषत् १९९ वयः । अक्षणे नमः ॥ ३ ॥ इति स्तुर्वाध्याये षष्ठे ब्राहणम् ॥ --> अथ पञ्चमोऽध्यायः ॥ ५-१, जनको ह वैदेहो बहुदक्षिणेन योनेजे । तत्र ३ कुरु पञ्चालानां ब्राह्मण अभिसमेता बभूवुः । तस्य हैं जनकस्य नारायणः स्वयश्च स्वयमेव भवतीति स्वयंभु उपदंशमसरेण विधप्रवर्तक भवतीत्यर्थः । अलणे नमः। सर्वगुवे ब्रह्मणे नारायणाय नम इत्यर्थः ॥ ३ ॥ ४-६. इति बृहदारण्यकोपनिषदि चतुर्थाध्यायभाष्यम् । व अथ मधुकाण्डसिद्धमेव सर्वान्तर्यामित्व मुखातरेणासिनश्याये हंक्रियते। तल पुष्कलंघनदानं बहुविद्वत्सभमवायश्च विद्यार्जनोपाय इति प्रदर्शनाय आख्यायि. अSSIभ्यते - जनको ह वैदेहो बहुदक्षिणेन यनेनेजे । ३ इति तृतीर्थस रणे । बैदेः विदेहदेशाधिपतिः जनकः वहुदक्षिणेन यज्ञेन ईजे इष्टवान् । ईजे । ‘असंयोगहिट कि ' वि कित्वात् संप्रसारणम् । तत्र इ-- बभूवुः । तत्र तस्मिन् यज्ञे है बहुदक्षिणतया प्रसिद्धे बिहूयिष्ठकुरुपायाः देशेभ्यः बाङ्गणां अभिसमेताः समागताः । एवं बहुषु जक्षणेषभातेषु तस्य है 1. स्वयम्भुः - विद्य9भर्तकः . क. वयमु अन्यधीनोत्प्रीतसभायात्. अन्यायीनभिसनभमपि न तस्य; किन्तु न निखर्वश्च तदिति ॥ अनशनेष्वनन्तेषषि करिषदेच विपश्चितमो भवतीति महानदौर्लभ्यात्तैप्रऽपरः। इयं रतिं गमयितुं जनसभाक्तमाः॥प तन्मुखेन सर्वान्तर्यामिमहाविषयनिष्टात्रिशेषा उच्यन्ते कूपेऽथाये। जनशोथेति। श्वैत्र हेति प्रसैि। ऐतिने ति यत् विजिज्ञास भूवेति निश्चयं स्यमुतममुपाश्रयणाय स्यात् ? ताशे गोदनविशेषेण यह साऽभूषाय | स स पाया इति । ए# पाददशमश्रण पेग आबद्धम्।