पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.ना.२.} वृहदरण्यकोपनिषद् २११ तर् वै ग्रहः; र सानातिग्रहेण गृहीतः } त्वचा हि सर्शान् वेदयते । इत्येतेऽर्थे ग्रह अष्टाघतिग्रहः ॥ ९ ॥ याज्ञवंश्येति होवाच, यदिदं संवें मृत्योरगम् , क स्खित् सा देवता पक्ष्या मृत्युन्नमिति । अग्निभै मृन्युः } सोऽक्षमक्ष। अप ५:भृत्यं जयति, 'य एवं वेद । १० ॥ 1. थ इयदि इयत्र । एवं प्राणघाग्निव चक्षुश्श्रोत्रमनोहरावपृशन् ग्रहान् तद्विषयरूपान् अतिप्रहां चैत्रघोपमंहति -- इत्येतेऽर्थे प्रहा अष्टाधविग्रहः । स्पष्टोऽर्थः। विपये द्रयध्ये एतेषामेव प्रबछवादयनिग्रावाभिप्रायेणाष्टानामेवोक्तिरिति दुष्ट यम् ॥ ९ ॥ एवं प्रकृतिमहत्रश्नस्योतरे दते आर्तभाग एश्नःयत् पृच्छति -- याज्ञ अधेि हो च ऋदिदै – अनमिति । यस्य मृत्योरिदं वै प्रभानमनम् अहनी अभ, सोऽपि मृघुर्थस्या देवताया अन्नं भवति, स का देवतेति प्रश्नार्थः । पास तथ उतरमाह अग्निर्वै मृत्युः सोऽपामनम् । अग्निना हि सर्वे दक्षते। कैकः संधै तस्यास्त्रमिति स मृयुः । सोऽप्यद्भिर्नाश्यते । अतोऽयमभ्यवयमिति अlधः । अषमम्पन्नतलचिन्तनस्य फलमाह अप पुनर्भूत्यं जयति य एवं वेद । अपास्यन्न चितयन् अपघ्रं जयतीत्यर्थः । अत्र का स्त् िसा देवतेति अश्नानुरोधात् (अप्छब्दश्य' ] अशमित्यस्य असत्वाभिमानिनारायणपरत्वेऽपि न यो । यसखषु देवताशब्दस्यास्स्यात् । अस्मिन् पत्रे अयं मृयुरियसमि १. इदमधिकं क, कोशं । अग्निवें मृयूरियनलप्रभा भृत्यूषस्थस्य। यथै भुम्यूधियः प्रश्नः । तेषु अहोरात्रयोः jरपक्षयोशथिइन्द्रधननवत् सुत्योरन्यधेनवसदृप मृत्युदेयता औभर्भवति इति मेिति भावः । अप पुनर्दूत्यं जयतीयस्य मृयुमजयतीत्येवर्यः श्रुतप्रकाशिकाया । श्रीभNध्येsपि, अग्नजय खं प्रयुञ्जय उच्यते 'इत्येवाभाषि; मैं तु अपर्यो। अयचंजयः। अथाप्यत्र आनभाग-श्रस्य विद्यार्दिषथतवनबारोहेण ब्याट्याने नैर्भयत् अपमृणं जयतीर्थवर्णन निति ध्येयम् ।