पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५.५.] . वृहदारण्यकोपनिषत् २१३ याज्ञवल्क्येति होवाच, पन्नायै पुरुओ व्रियते, किमेनं न जाह तीति । नामेति । देहपादनकोत्क्रमणप्रतिषेधविषयकवोपपत|वभेदोपचास्माभिस्य जीवषादानकोन्नमन निषेधपरत्वं कुत आश्रयणीयमिति वाच्यम् , 'योऽमो निष्काम आप्तकाम अभकामौ न तसा प्राण उसकामन्ती' त्यत्र 'शरीरापtदनकोद्गमनप्रतिषेधवा दिनः । 'तस्सा दित्यस्य पैरपि ] अभेदोपचारस्य वक्ष्यभ्रषणीयत्वेन दोषसाम्यात् । प्रतिषेधादिति चेन्न शरीर दिति सूत्रभज्यादावस्यार्थस्य प्रपञ्चस्यानुस्माकं चक्यमवशिष्यते ॥ ११ ॥ पुनरातंमाण एव पृच्छति यादवन्क्येति होवाच पत्रायं पुरुशे नियते किमेनं न जहातीति । पूर्वत्र प्रणा म्रियमाणं न ऑहतीयुक्तम् । इदानीं तु प्राणेभ्योऽभ्यच्च (कं वा म्रियमाणं न जहातीति प्रश्नः । याज्ञवल्क्य उतमद्द नामेति । नामधेयं न यजतीत्यर्थः । तदत्याग एव प्रदर्शयेंते प्रसिद्धया अनन्तं 1. शारीर क. ॥ ४, इदमधिकं क. फेचे । संभवद्वत्र सुधयम् । अस्मन्मते 'स डङ्कर्षयती'स्रादिभाषयस्य किं फलमिति चेत् - ‘न्द्रिा- श्रभवस्य शरीरलक्षणस्वात्तदापि तत्र शरीरत्व प्राण्यब्दश्चयेष्ठियाऽपत्वमप्यावश्यकमिति भाळापाम् , उच्छूनत्वायमन्तरापथ खरीरत्वमेव नास्तीति समाधानार्थ तदिति । अत्र उच्छून तदिदेहधर्मकथनम्न 'क्षये पुरुष’ इति पुरुषविषदमपि बेपरमितवं न शाकरोनिषद्गम्य गताम् । तत्र विद्वद्विषमकथा आधयोजना अस्माभिस्तु उत्तर संदर्भानुसारात् अविद्वदुषपवे खागभिङरयत इथेaधान् विशेषः । अयं पुलः निश्वान् प्रष्टः प्रिंथ, तदा तस्य पैकी भूतस्य प्रगैर्यथोगाभा/पाद प्राणाः किमुल्कमन्ति, उत में। इतक्रामन्ति चेत् , जीममन्ती हि प्राण उकामेथुरिंति निघूमोऽपि स्यात् । नोत्रमन्ति चेत् , न मृतः स्यादित्याशयम्। अश: तस्माद् विदुषो नोकमस्ति । प्रप्रणिं तस्मिन् छीना भवन्ति । एवं जैनमत्र न विदुषो मृतझनिरिति तत्र वर्धते । श्रीभव्येऽपि एतदनुगुष पश्घयः अस्मन्मते विद्विषच वाओंकटेऽपि एष वाक्यतापर्यधमते नेम्य; पदार्थवर्णनमुभयत्र तुल्यमिति पेयम् । पुरुषादि पदानां शरीरपरवेऽपि नाभवममतार्थाविहिः । नॉभिधेयमिति पाहे, श्रीभाष्ये, आम्लामत’ ति अत्रस्थनामशब्दस्त्र तयर्यस्य समितया अम नामपनियुक्तिः कीर्तनमपेथषEतस्सदिति शेषम् । ६ नं न -