पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२१ भीतशश्वन्यानिविनिहतमाब्यूला (अ५५ योऽशनायापिपासे शोकं महं जरां मृत्युमत्येति । संभवात्, यक्किञ्चिद्देहायपेक्षया आतरे जीवे आपेक्षिकसर्वान्तरवसंभक , ‘ने इष्टेः द्रेश्वर ' मियत्रापि दृष्टिव्यतिरिच्टुनिषेधपरत्वसंभवेन ज्ञानस्वरूपश्चैव सते जीवस ज्ञानगुणवमतिपदकबसंभवात् उक्तधर्माणां परमामैकान्तिकत्वं निश्चेतुमसमर्थस्य कहोळय इतृसरेण व्यावर्तकधर्मेण जीवदयावृत्तिनिश्चिचीषया पुन: प्रश्न उपपन्न इति द्रष्टव्यम् । अत एव, “व्यतिहारो विविंषन्ति हीतवत् " इति सूत्रे, व्यावर्तक धर्मभूतया व्यावृतुिबुद्धयतिशयार्थमेकविषयाकमभद्रश्रय मित्युक्तं व्यासायैः। तदभिप्रायं जामन् यज्ञक्ल्क्यो दृढतरजीवध्यातिसिद्धये यवर्तकधर्मान्त माह योऽशनायापिपासे शोकं मोहं अंशं मृत्युमत्येति । अशनाया बुभुक्षा। पातुमिच्छा पिपासा । शोकः इष्टानिष्टवियोगसंयोगजः । मोहः कामादिजनित) अज्ञानं य । जरामृत्यू प्रसिद्धीौ । जीवस्य कर्माधीनदेहसंसर्गिताय अशनाथाधती तवाभावात् तद्यावृत्तिः सिद्धयतीति भावः । अद्यपि मुक्तानां तियानाञ्च अशन याधतीतत्वमस्ति - तथापि तेषामशनायावतीतत्वस्य परमात्मसंकल्पायतत्वादनन्य संकल्पधीनशनायाछतीतल्पमुपाध्यनुक्तिसिद्धे परमामन एव । किञ्च कृते यत् पदान्वयेनाभरोक्षशब्दमुख्यार्थविवक्षायां महादेन जंत्र एव क्रुध्यो भवेत् ; अन्यस्य जीर्ष प्रय रोश्चत्काभागात् । तथा चापरोक्षत्रस्य प्रधानतयस्वीकारे सर्षतरत्वादिकं सर्वमन्मथा नेयमिति।। तत्र याह्नवल्क्येन योऽशनायापिपासे इत्यादि । अयमयः - यदि अपरोक्षत्वं सर्वबद् पुरुषं प्रथमे माझण बकर्यम् , तर्हि प्रागुकमेव। साक्षादपरोक्षमिति बिषश्चयमणेि अशनायडर तीतवेन प्रसिद्धे अष सन्तत्वादिविशिष्ट तथाषेिधे पुप्रमुखम् । न हि अपरोक्षमयस इन्द्रियप्रशमियर्थः, जीवेषिं तदभावात। साक्षादपरोक्षमित्यस्य, अनातरीक़स्य जी प्रति प्रकाखमनमित्यर्थ इति चेत् - तवाप्रकाशमानरर्षे जो प्रत्ययि आgणः सुषम् । कर्मण लोभानपिंदर्भा तदभावेऽपि खश्कथं ब्रह्म मुक जीवं प्रति भर्मभूतहाननिरपेठं अघसत ईत स्फीड । अयमैश्च धीमध्ये न दृष्टंत्यािदेः प्रषभयोजनया उपतिः। प्रथमयोजनाओं उपतस्य पुनः प्रश्नेऽयमाशयः- सन्तरस्यापरोक्षत्वं न भातीति श। मा न परिहता ; ग अधिमिव सर्पन्तरे अपरोक्षत्वं बाधितमति । तत्रोक्तं यात्यपेन-आम है । केवलं होता, कि हानदाहोऽपि । अतोऽपरोक्षत्वं गोऽप्यभ्याहतमिति । वस्तु द्वतीय गणगनीया बर्षे मतल इममर्षेमत्वा पप्रच्छ । अथवा । अस्मान् बन् प्रत्यपि अपरोक्षतं जैगीषश्चेति मेने । तदपि धारविषयत्वरूपमपरोeर्च परमामन्थति । परमस्मिन जीव