पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,५.५] इवारण्यकोपनिषत् २२७ अप्रैौनश्च मैौन निर्विचेचाथ ब्राह्मणः । स जात्रषः केन स्यात् । येन स्यात् , तेनेदृश एव। अतोऽन्यदार्तम्। ततो ह कहोलः कौषीतकेय उपरराम ११॥ इति पञ्चमाध्याये वर्म जक्षणम् ॥ अनैौनञ्चं मौनक निर्विद्याध ब्रॉक्षणः । अभीौनं मौनादन्, मौनपूर्व निर्दिष्ट बार्थपाण्डित्यलक्षणे द्वयस् , मैौनम् आलम्बनसंशीरनामकम्, अमौनं भौनज्ञेत्येतदुभथं निर्विघ अथ आत्रणः ब्रह्मविद्भवति, कन्धनिदिध्यासन भवती यर्थः । पुनः होळः पृच्छति स आलयः केन स्यात् । स जलषः को ब्धनिदिध्यासनो भक्षवित् उक्तोषयादन्येन केन स्यादिति प्रक्षार्थः (२)! याज्ञ बल्दयग्योस् येन स्याचेनेदृश एव । येन मौनपर्यसप्तधनेन |क्षणस्या दियुक्तम्, तेनैवेदशास्या ; न केनाप्ययेनषायेनेयर्थः । अतोऽन्पदार्तम्। अतः अस्सात् परमात्मनः यदन्यत् प्राणिजाअम् , तदा दुःखीयर्थः । ततश्च यः स्रयमशनायाबतीत एख सन् अतिस्मात् संसाद्विस्तस्य तद्वचलण इ घुकसाधनसाध्यनिदिध्यासनं कुर्वंतो जीवस्य संसारमहं करोति, स एव मया स में आरमेयुक्तः, न तु त्वदभिमतो बद्धजीव इति भावः । अत एव नियमुक्तं व्यावृत्तिश्च सिद्धेति दृढतरजीह्यावृजिबुद्धिरिति द्रव्यम् । ततो हैं कवेळ) कौषीतकेय उपरराम । सःोऽर्थः । अत्र स ब्रह्मणःकेन सः अभूषित केनोपायेल ब्राऊण यात विद्यावी लभतेयर्थः। ईश एवेत्येवमक्षरं तेनेझनेन योजयित्वा यथाभयमर्थ उक्षः । मूले ईस एवेति वाक्ये आह्मणः बादियस्यनुषङ्गः स्वसिद्धः । तत्र न येनोपायेन ब्रह्मणः स्य, तेनेस ए आह्मणः स्यादिति विशीिथाक्षम् । ६४ यस्य नामौनैर्विशिष्ट वर्थः । ततश्र येनाभ्येनोपायेन झषः रस्या, मौनभैमर्मज्ञस्सन्ने नाबान्सरेण माणे भवेदित्यर्थः मुथःअषाड येनेयस्थ पेभ्येनेयभधाहारेणार्थं म' भूत् । अरणसामान्यपरत्वमेव भक्छ। हैल इत्ययैष त्र आणि इस्रय विनझुष भवषियाशयेन, ‘‘तेनैव ” इति मोजितं भावे । सर्वेषऽथ तपणे मेकमे' तबै खायःनपदोपायस्य परमारमनोऽभहेणोपायनिर्माः इन्द्रिनाथते । अत्र में पूर्वं व्युच्येत शमः , मिक्षययं चरन्तीति नियनैमितिय रोपायतः भुम् । इदानीं (कमी) पानिलं भौतशोकम् । अत्र न स्याद् बाण शति। तत् तत् विकल्पेन साधनमिति प्रथा मन्थने। खराश - उसपापिष्ठादिविशिष्टरसन्नेव तेन परमा:म. न केले ग मदभविना च गागः स्याथ् । उभधसधर्मगन्धिदिन मैलपर्यन्सेन सर्वे