पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० औरफरमनुशुनिविरचितभाष्ययुक्त [ अ..न.. दूषमतिशयविषयभेदोऽस्ति, नेति विशये पूर्वपक्षी प्रत्यतिष्ठते, ‘अअन्तरम्तप्रम कामनोऽभ्यभा भेदानुषनिरिति चेत् ’ इति । अन्तररुब्बन्द्वमधना 'सुपं सुलझ ' इति तृतीयैकवचनस्याऽऽकारादेशे अतरेति रूपम् । अत=अन्तरवेने त्यर्थः । अन्तराशब्दो मध्यवचनोऽप्यस्ति । तयोरेकशेषेण पुत्रेऽयमनरेति निर्देशः । ततश्चायमर्थः – मध्ये उपसतघाखणे, ‘एष त आम सर्वान्तरः' इति सर्वान्तरत्वेन निर्देशः भूतग्रामवनवागनः , भूमान् यः स्वास्मा = भूतग्राम शाध्विताचेतनन्तर्यामी यः प्रत्यगात्मा तद्विषयकः ; 'प्राणेन माणिती ' ति प्रणि. तृत्वादिजीवधर्मस्य वाक्यशेषे कीर्तनात् । होळेनाक्षणं तु अशनायाबतीतस्वरूप ममाभलात् परममविषयकमेव । यदि बलणद्वयमपि परमामविषयं स्यात् , तर्जुषस्तेन पृष्ठे प्रयुक्ते च परमामस्वरूप कहोळस पुर्भः प्रश्नः प्रतिवचनञ्चमी स्म । अतो वेधमेदाद्विधा भेद इति पूर्वपक्षे आते-“ नोपदेशवत् । न वेध मेदो युज्यते ; 'यत् साक्षादक्रोशद्रन य आम सर्वान्तरः' इति मुस्पत्रान क्षणसङ्झत्व - सर्वदेशसर्वकालसन्निहितलक्षणापरोक्षत्व - सर्वान्तर्यामित्र रुपसर्वान्तरूपपरमामलिङ्ग विशिष्टविषयवेन प्रश्नद्वयस्याप्येकविषयावश्यम्भ बात् । “ यः प्राणेन प्राणिती ' ति वाक्यशेषभूतास्पापि निरुभाषिकसर्वपाणिप्राणन हेच पस्मारमलिङ्गला, उपरत्र ‘ने दृषेर्दष्टरं पश्येः' इत्यादिना इन्द्रिया आकारात तं । श्वोऽयं आन्तरत्वेनेति भामबखं पदमन्तराधान्यार्थदर्शकमिति पक्षनिहाय । अशेन निर्वहति मध्यधनऽपीति । अन्तरा मये- प्रश्नयोर्मध्ये इत्यर्थः। प्रश्नद्वयमथगतं प्रतिवचनं भूतग्रामस्वरसविषयऽमिति सूर्यः मध्यगतं प्रीतधधर्नामयुद्ध प्रथमश्रतिषवनलि१ि सिञ्चति। तस्य ग सखीन्तविषयत्वात् सन्तरस्बेन प्रथमश्रतिभवन मिति भाषितम्; न तु अन्तरापथ अन्तरस्वेनेत्यर्थाभिप्रायेणेति । एमे अभश्चर्षि आयनिर्वाह भवति - अथापि सूत्रे अन्तरत्वेनेत्यर्थस्याभिमत अन्तरवैये निर्देशः स्यात्; प्रथमप्रतिक्ष नखिभिमतौ प्रथममियेष निर्देशः स्यात् । एवमनिर्विग अन्तरेति निर्देशः ऑरया और दृशचित्रण। अतश्च भद्रमध्ये अन्तरबेन प्रतक्षतं जीवविषयऽमर्षःतत्र मध्ये इयों वर्णिते प्रवमनि सभा ६तीयमतिचनभयातिः । ततः तव मनीषयक नितं मतिं । अन्तात्वेनेत्यर्थवचनाण बीमनः सर्वान्तरतं नारंभादिवलिनि वनम् इB मन्नन इ वगैरेषेणेति । एकक्षेपेण एकेन पदेनास्था अर्ष:सुबोधयिषवेलर्थः । मा तयोर्मध्ये एरख देयानि शुचितम शेयरोग भारते देवाः ।



- --- - - ---