पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ औरङ्गरामानुजमुनिविरचिभष्ययुक्का [अ..मा.७. सोऽब्रवीत् पतज्जलं कष्यं यान्निकश, ये वै तत् काष्य! स्रन्तं विया तरुर्यामिणमिति, स ब्रह्मविध स लोकवि स क्षेत्रभित् स वेदवित् स भूतविदा स आत्मवित स सर्वविदिति । तेभ्योऽब्रवीत् । तदेहं वेद । तथे त्वं थाहवल्क्य मुन्नमविदोंतश्चन्नपमिणं बल्गनीस्द बसे, मूर्धा ते विपतिष्यतीति ॥ ४॥ वेद वा अहं गौतम! तत् पूर्वं तथाभ्यमिणमिति । सर्वत्र पतञ्जलं कार्यं याज्ञिकश्च । पूर्ववत् । यो वै तत् कार्य सूत्रं विद्यात् तैश्चान्तर्यामिणमिति । इतिशब्दः प्रकाखयमः । हे कपिप्य ! तन , तथान्तर्यामिणस्पृष्टम् इति असद्वगतप्रकारेण यो विषादिर्थः। स ब्रह्म वि-सदविदिति । स एष परत्रसचित् । स एव तन्नियम्पलेकदेव वेद) भूस- निम् । स एव आत्मवित् परमास्त्रवित् । परत्रमणः परमामवज्रं स एव जाना तीत्यर्थः । स एव च सर्वदिक् इत्येवक्षम् ?) तेभ्योऽब्रवीत् । तेयः काष्यथाधिकेभ्यः स गन्धर्वोऽब्रवीदित्यर्थः । ‘अज्ञातज्ञानार्यो ऽयं प्रश्नः न बादिशभवार्थः। अज्ञानान्न यमिकथनच सनियमकप्रश्नसाध्यम् । अतो नैवं प्रह्व्य मित्याशङ्कां वरयति ? तदहं वेद । श् सर्वमहं जाने इयर्थः । [ततो नाज्ञानायथं मम प्रश्व इति भावः ।] तन्वं याज्ञवल्क्य सूत्रमविद्वान्-विपतिष्यतीति । तत् भूत्र स्तान्तर्यामिणमविदित्व त्वं हे याज्ञवल्क्य! प्रश्नगर्नः जन्नविशेषणबन्धभूतः गः --'गोरसङ्गिनसुकी' ति दचि' 'टि’ इत्यादिन जीए-उदजसे वेद फालयसि चेत् , ते मूर्धा पतिष्यतीति याज्ञवल्लभ्रहरूकः शपेयर्थः ॥ ५ ॥ अन, बेद या अहं गौतम तत्पुत्रं तशान्तर्यामिणमिति माज्ञवल्क्यस्य प्रतिलचनस् । हे गौतम! तत् सुखं तच्चान्तर्यामिणं लया पृष्टमहं वेदैवेत्यर्थः । एवं ], तलिणाम्यवेबपेAिह . १ , इसतािदृषं क . घामाने । 8, इकि , के